SearchBrowseAboutContactDonate
Page Preview
Page 1377
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५५७ -५५९] दीप अनुक्रम [६५५ -६५७] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ||६८६॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं रूवे जाव परुन्ने, से नूणं ते सीहा ! अट्ठे समट्ठे ?, हंता अस्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलि| पुत्तस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्ह मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वासाईं जिणे सुहत्थी विहरिस्सामि, तं गच्छह णं तुमं सीहा ! मॅढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उबक्लडिया तेहिं नो अहो, अस्थि से अने पारिया सिए मजारकडए कुकुडमंस तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हह्तुट्ठे जाव हियए समणं भगवं महावीरं वं० नमं० वं० न० अतुरियमचवलमसंभंत मुहपोत्तियं पडिलेहेति मु० जहा गोयमसामी जाव जेणेव समणे भ० म० तेणेव उवा० २ समणं भ० महा० बंद० न० २ समणस्स भ० महा० अंतियाओ साण (ल) कोट्टयाओ चेइयाओ पडिनिक्खमति प० २ अतु| रियजाब जेणेव मेंढियगामे नगरे तेणेच उदा० २ मेंढियगामं नगरं मज्झमज्झेणं जेणेव रेवतीए गाहावहणीए गिहे तेणेव जवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविद्वे, तए णं सा रेवती गाहावतिणी सीहं अणगारं एजमाणं पासति पा० २ हतुङ० खिप्पामेव आसणाओ अभुट्ठेइ २ सीहं अणगारं ससह पयाई अणुगच्छ स० २ तिक्खुत्तो आ० २ बंदति न० २ एवं वयासी-संदिसंतु णं देवाणुप्पिया । किमागमणप्पयोयणं १, तए णं से सीहे अणगारे रेवतिं गाहावइणीं एवं वयासी एवं खलु तुमे देवाणुप्पिए । समण० भ० म० अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अत्थि ते अन्ने पारियासिए मजारकडए कुकुडर्म Education internationa For Parts Only ~1376~ १५ गोशालकशते सिंहर्ष्यानीतोषधा दाहशमः सू ५५७ ॥ ६८६ ॥ waryra
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy