SearchBrowseAboutContactDonate
Page Preview
Page 1378
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप अनुक्रम [६५५ |सए एपमाहराहि, तेणं अट्ठो, तए णं सा रेवती गाहावाणी सीहं अणगार एवं वयासी-केस णं सीहा || से णाणी वा तबस्सी वा जेणं तव एस अढे मम ताच रहस्सकडे हवमकखाए जओ णं तुम जाणासि ? एवं | जहा खंदए जाव जओ णं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयमढे सोचा निसम्म हट्टतुट्ठा जेणेव भत्तघरे तेणेव उवा०२ पत्तगं मोएति पत्तगं मोएता जेणेव सीहे| अणगारे तेणेव उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सर्व संम निस्सिरति, तए णं तीए रेवतीए। गाहावतिणीए तेणं दषसुद्धणं जाय दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए रेवती०२, तए णं से सीहे अणगारे रेवतीए गाहावति|णीए गिहाओ पडिनिक्खमति०२ मेंडियगाम नगरं मझमज्झेणं निग्गच्छति निग्गच्छइत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति २समणस्स भगवओ महावीरस्स पाणिसि तं सचं संमं निस्सिरति, तए |णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने विलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीर कोहगंसि पक्खिवति, तए णं समणस्स भगओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगाभयंके खिप्पामेव उवसमं पत्ते हट्टे जाए आरोगे बलियसरीरे तुट्टा समणा तुट्ठाओ समणीओ तुट्टा सावया तुट्टाओ सावियाओ तुहा देवा तुट्ठाओ देवीओ सदेवमणुपासुरे लोए तुढे हढे जाए समणे भगवं महावीरे हट्ट. २।(सूत्र ५५७) भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नम०२एवं वयासी-एवं खलु देवाणुपियाणं 25-4%ACCIENC0-5 -६५७]] गोशालक-चरित्रं ~ 1377~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy