SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११४] दीप अनुक्रम [१३८] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [६], मूलं [ ११४] मुनि दीपरत्नसागरेण संकलित व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४२॥ वधारणी, अवबोधवीजभूतेत्यर्थः भाष्यत इति भाषा - तद्योग्यतया परिणामितनिसृष्ट निसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः, अयं पुनर्वाक्यार्थः- अथ भदन्त । एवमहं मन्येऽवश्यमवधारणी भाषेति । एवममुना सूत्रक्रमेण भाषापदं | प्रज्ञापनायामेकादशं भणितव्यमिह स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायेंविचार्यते ॥ इति द्वितीयशते षष्ठः ।। २-६ ॥ आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भाषाविशुद्धेर्देवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम् - कतिविहाणं भंते! देवा पण्णत्ता ?, गोयमा ! घडव्विहा देवा पण्णत्ता, तंजहा-भवणवध्वाणमंतरजोतिसवेमाणिया । कहि णं भंते । भवणवासीणं देवाणं ठाणा पण्णत्ता ?, गोयमा ! इमीसे रयणप्पभाए पुढ वीए जहा ठाणपदे देवाणं वक्तव्वया सा भाणियव्वा, नवरं भवणा पण्णत्ता, उबवाएणं लोयस्स असंखेज्जइभागे, एवं सव्वं भाणियन्वं जाव सिद्धगंडिया समत्ता कप्पाण पट्ठाणं बाहुतुच्चत्तमेव संठाणं । जीवाभिगमे जाव वैमाणिउसो भाणियच्च सव्वो (सू० ११५ ) ॥ २७ ॥ 'क 'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा या | दृशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'से'ति तथाप्रकारा भणितव्येति, नवरं 'भवणा पण्णत्त'त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्— 'इमीसे रयणप्पभाए पुढवीए असीड - तरजोयणसय सहस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहेचा हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अठहत्तरे जोयण Ja Eucation Internationa अत्र द्वितीय शतके षष्ठम उद्देशकः समाप्तः अथ द्वितीय शतके सप्तम उद्देशक: आरभ्यते For Parts Only ~289~ २ शतके उद्देशौ ६-७ भाषादेवस्थानयोः सू ११४-११५ ॥१४२॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy