SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पासइति पश्यति अवग्रहेहापेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः - " नाणमवायधिईओ दंसणमिट्ठ जहो ग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं गाणं ॥ १ ॥” तथा “जं सामन्नग्गहणं दंसणमेयं विसेसियं नाणं" [ अपायधारणे ज्ञानमवग्रहेहे दर्शनं यथेष्टं तथा तत्त्वरुचिः सम्यक्त्वं येन रोच्यते तज्ज्ञानम् ॥१॥ यत्सामान्यग्रहणं दर्शन[मेतद् विशेषितं ज्ञानम् ।] अवग्रहेहे च सामान्यार्थग्रहणरूपे अवायधारणे च विशेषग्रहण स्वभावे इति, नन्वष्टाविंशतिभे| दमानमाभिनिबोधि क ज्ञानमुच्यते, यदाह - "आभिणिबोहियनाणे अट्ठावीसं हवंति पयडीओ"त्ति [ आभिनिबोधिक ज्ञाने प्रकृतयोऽष्टाविंशतिर्भवन्ति ] इह च व्याख्याने श्रोत्रादिभेदेन षड्भेदतयाऽवायधारणयोर्द्वादशविधं मतिज्ञानं प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयो र्व्यञ्जनावग्रहस्य च चतुर्विधतया षोडशविधं चक्षुरादिदर्शनमिति प्राप्तमिति । कथं न विरोधः १, सत्यमेतत् किन्त्वविवक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेदं मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या | व्याचक्षत इति, 'खेसओत्ति क्षेत्रमाश्रित्याभिनिबोधिक ज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्र 'आदेसेणं'ति ओघतः श्रुतपरिकर्मिततया वा 'सघं खेतं'ति लोकालोकरूपम्, एवं कालतो भावतश्चेति, आह च भाष्यकार:“आएसोत्ति पगारो ओघादेसेण सबदवाई | धम्मस्थिकाइयाई जाणइ न उ सवभावणं ॥ १ ॥ खेत्तं लोगालोगं कालं सबद्धमहब तिविहंपि । पंचोदइयाईए भावे जन्नेयमेवइयं ॥ २ ॥ आएसोत्ति व सुतं सुओवलद्धेसु तस्स मइनाणं । | पसरइ तव्भावणया विणावि सुत्ताणुसारेणं ॥ ३ ॥” इति [ आदेश इति प्रकार: सामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति न तु सर्वभायैः ॥ १ ॥ लोकालोकं क्षेत्रं सर्वाद्धां कालमथवा त्रिविधमपि । भावानीदविकादीन् पञ्च For Parts Only ~720~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy