________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२३]
४ा एकमिवि ता मीसो धरइ जाव एकोवि । निल्लेविएहिं सबेहिं वट्टमाणेहिं सुन्नो उ ॥१॥" इदं च मिश्रनारकसंसाराव
स्थानकालचिन्तासूत्रं न तमेव वार्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम् , अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरग| मने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमझी कृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता
सूत्रोक्ता न स्यात् , आह च-"एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेव । जइ होज तब्भवं तो अनन्तकालो ण ४ संभवइ ॥१॥" कस्मात् ? इति चेद् उच्यते, ये वार्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते, असङ्ख्यातमेव 31 &च तदायुः, अत उत्कर्षतो द्वादशमीहुर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च
"किं. कारणमाइडा नेरइया जे इमम्मि समयम्मि । ते ठिइकालस्संते जम्हा सबे खबिजति ॥१॥" इति । 'सब्वत्थोचे असुन्नकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात् , 'मीसकाले अर्णतगुणे'त्ति | मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात् , स च नार
दीप
अनुक्रम
[३०]
४ १-एतत्सूत्रं पुनस्तान् जीवान् प्रतीत्य, नैव तद्भवं, यदि तवं प्रतीत्य भवेत्तदाऽनन्तकालो न संभवति ( असञ्जयातसमयस्थितिकालिलात् )॥१॥२-कि कारणमसम्मवे ? अस्मिन् समये ये नैरयिका आदिष्टाः खितिकालस्यान्ते ते सर्वे यस्मादुर्तिष्यन्ते ॥ १ ॥
~ 101~