________________
आगम
(०५)
प्रत
सूत्रांक
[४३७
-४३९]
+
गाथा
दीप
अनुक्रम
[५२९
-५३२]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
यजीवाजीवा जाव विहरन्ति एते णं सुदक्खुजागरियं जागरिंति से तेणद्वेणं गोपमा ! एवं बुचह तिविहा जागरिया जाव सुदक्खुजागरिया (सूत्रं ४३९ ) ।।
'संखे' त्यादि ॥ शङ्खश्रमणोपासकचिषयः प्रथम उद्देशकः । 'जयंति 'त्ति जयन्त्यभिधानश्राविका विषयो द्वितीयः । 'पुढवित्ति रक्तप्रभापृथिवीविषयस्तृतीयः । 'पुग्गल 'ति पुगलविषयश्चतुर्थः । 'अइवाए'त्ति प्राणातिपातादिविषयः पञ्चमः । 'राहु'ति राहुवतव्यतार्थः षष्ठः । 'लोगे य'त्ति लोकविषयः सप्तमः । 'नागे य'त्ति सर्पवक्तव्यतार्थोऽष्टमः । 'देव' त्ति देवभेदविषयो नवमः । 'आय'त्ति आत्मभेदनिरूपणार्थी दशम इति ॥ तत्र प्रथमोदेशके किञ्चिल्लिख्यते—'आसाएमाण'त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः इखण्डादेखि 'विस्साएमाण' त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खर्जूरादेखि 'परिभाषमाण' त्ति ददतः 'परिभुंजे माण' ति सर्वमुपभुञ्जाना अल्पमप्यपरित्यजन्तः, एतेषां च | पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः 'पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो'सि पक्षे- अर्द्धमासि भवं पाक्षिकं 'पौषधम्' अव्यापारपौषधं 'प्रतिजाग्रतः' अनुपालयन्तः 'विहरिष्यामः' स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थ, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते-इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेषा-इष्टजनभोजनदानादिरूप माहारादिपौषधरूपं च तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः | सन् यदुक्तवांस्तद्दर्शयतेदमुकं -- 'तए णं अम्हे तं विजलं असणपाणखाइमसाइमं अस्साएमाणा इत्यादि, पुनश्च
Internationa
शंख नामक श्रमणोपासकस्य वृतांत
For Parts Only
~1114~
waryra