SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७ -४३९]] गाथा * शज एव संधेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यचिन्तितवांस्तदर्शयतेदमुक्तम्-'नो खलु मे ||१२ शतके प्रज्ञप्तिः सेयं तमित्यादि, 'एगस्स अबिझ्यस्स'त्ति 'एकस्य' वाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य तथाविधक्रोधा- १ उद्देशः अभयदेवी- दिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौष, कर्नु कल्पत इत्यवधारणीयं, शङ्खादिया वृत्तिः एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रषणाद्दोषाभावात्परस्परेण ४/वृत्त जाग * रिकाच का स्मारणादिविशिष्टगुणसम्भवाचेति । 'गमणागमणाए पडिक्कमईत्ति ईर्यापथिकी प्रतिक्रामतीत्यर्थः, 'छंदेणं'ति स्वाभि-ला प्रायेण न तु मदीयाज्ञयेति । 'पुवरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वी भागः अपगता रात्रिरपररात्रः स । &च पूर्वरात्रापररात्रस्तलक्षणः कालसमयो यः स तथा तत्र 'धम्मजागरिय'ति धर्माय धर्मचिन्तया वा जागरिका-जाग-13 रणं धर्मजागरिका तां 'पारित्तएत्तिकहु एवं संपेहेईत्ति 'पारयितुं' पारं नेतुम् ‘एवं सम्प्रेक्षते' इत्यालोचयति, किमि| त्याह-'इतिकर्तुम् एतस्यैवार्थस्य करणायेति । 'अभिगमो णत्यि'त्ति पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचिदत्तादिद्व्याणां विमोचनीयानामभावादिति । 'जहा पढमति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य |||| इत्यर्थः, 'हिजोत्ति ह्यो-शस्तनदिने 'सुक्खुजागरियं जागरिए'त्ति सह दरिसणं जस्स सो सुदक्खू तस्स जागरियाप्रमादनिद्राव्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थः, 'बुद्धा बुद्धजागरियं जागरति त्ति बुद्धाः ॥५५५|| केवलावबोधेन, ते च बुद्धानां व्यपोढाज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां कुर्वन्ति 'अवुद्धा | अबुद्धजागरियं जागरंति'त्ति अबुद्धाः केवलज्ञानाभावेन यथासम्भवं शेषज्ञानसद्भावाच बुद्धसदृशास्ते चाबुद्धाना-15) दीप अनुक्रम [५२९-५३२] % शंख नामक श्रमणोपासकस्य वृतांत ~1115~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy