________________
आगम
(०५)
प्रत
सूत्रांक
[४४०]
दीप
अनुक्रम [५३३]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१२], वर्ग [−], अंतर् शतक [-], उद्देशक [१], मूलं [४४०] मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
छद्मस्थज्ञानवतां या जागरिका सा तथा तां जाग्रति ॥ अथ भगवन्तं शङ्खस्तेषां मनाक्परिकुपितश्रमणोपासकानां कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह
तणं से संखे समणोवासए समणं भ० महावीरं वंदइ नमं० २ एवं वयासी-कोहवसट्टे णं भंते ! जीवे किं बंधए किं पकरेति किं चिणाति किं उवचिणाति ?, संखा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पदमसए असंवुडस्स अणगारस्स जाव अणुपरियहह । माणवसट्टे णं भंते ! जीवे एवं चेव । एवं मायावसद्वेषि एवं लोभवसट्टेवि जाव अणुपरियहह । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमहं सोचा निसम्म भीया तथा तसिया संसारभाउ| विग्गा समणं भगवं महावीरं वं० नमं० २ जेणेव संखे समणोवासए तेणेव उवा० २ संखं समणोवासगं | घं० न० २ ता एयमहं समं विणणं भुजो २ खामेति । तए णं ते समणोवासगा सेसं जहा आलंभियाए जाय पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं बंदर नसइ २ एवं वयासी-पभू णं भंते! संखे समणोवास देणाणुपियाणं अंतियं सेसं जहा इसिभदपुत्तस्स जाव अंतं काहेति । सेवं भंते ! सेवं भंते त्ति जाव विहरह ( सूत्रं ४४० ) ।। १२-१ ॥
'कोहवसट्टे ण' मित्यादि, 'इसि भद्दपुत्तस्स' त्ति अनन्तरशतोकस्येति ॥ द्वादशशते प्रथमः ॥ १२१ ॥
अत्र द्वादशमे शतके प्रथम उद्देशकः परिसमाप्तः
शंख नामक श्रमणोपासकस्य वृतांत
For Penal Use On
~1116~
waryra