________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४४१-४४३]
दीप अनुक्रम [५३४-५३६]
व्याख्यान
अनन्तरोद्देशके श्रमणोपासकविशेषप्रनितार्थनिर्णयो महावीरकृतो दर्शितः इह तु श्रमणोपासिकाविशेषप्रनितार्थ- १२ शतके प्रज्ञप्तिः
ठा निर्णयस्तत्कृत एव दयते, इत्येवंसंबद्धस्यास्पदमादिसूत्रम्अभयदेवी
४१ उद्देशः या वृत्तिः२
तेणं कालेणं २ कोसंबी नाम नगरी होत्था बन्नओ, चंदोवतरणे चेहए वन्नओ, तत्थ णं कोसंबीए नगरीपक्रोधादिवसहस्साणीयस्स रन्नो पोत्ते सयाणीयस्स रन्नो पुत्ते चेडगस्स रन्नो नत्तुए मिगावतीए देवीए अत्तए जयं-12
| शातताफ
|लं सू४४० १५५६॥ तीए समणोवासियाए भत्तिजए उदायणे नामं राया होत्था वन्नओ, तत्थ णं कोसंबीए नयरीए सहस्साणी
|१२ शतके यस्स रनो सुण्हा सयाणीयस्स रनो भजा चेटगस्स रन्नो धूया उदायणस्स रनो माया जयंतीए समणोवासियाए भाउज्जा मिगावती नाम देवी होत्या वन्नओ सुकुमालजावसुरूवा समणोवासिया जाव विहरह, जयन्ती पर्व तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रन्नो धूया सयाणीयस्स रनो भगिणी उदायणस्स रन्नो पिउच्छा | शय्यातरा मिगावतीए देवीए नणंदा वेसालीसावयाणं अरहताणं पुसिजापरी जयंती नामं समणोवासिया होत्था | सू ४४१ सुकुमाल जाच सुरुवा अभिगय जाव वि० (सूत्रं ४४१) । तेणं कालेणं तेणं समएणं सामी समोसहे जाव परिसा पञ्जुवासइ । तए णं से उदायणे राया इमीसे कहाए लट्ठ समाणे हतुढे कोटुंबियपुरिसे सदावेद को०२एवं वयासी-खिप्पामेव भो देवाणुप्पिया! कोसंविं नगरिमभितरबाहिरियं एवं जहा कूणिो
तहेव सर्व जाव पञ्जवासए । तए णं सा जयंती समणोवासिया इमीसे कहाए लट्ठा समाणी हट्टतुट्ठा जेणेच 15 मियावती देवी तेणेव उवा०२ मियावती देवीं एवं वयासी-एवं जहा नवमसए उसमदत्तो जाव भवि.
अथ द्वादशमे शतके द्वितीय-उद्देशकः आरभ्यते
जयंति श्रमणोपासिका एवं तस्या प्रश्ना:
~1117~