SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९]] कानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि'त्ति यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः, स च 'लीलडियसालिभंजियाग'मित्यादिरिति । तए णं तं महत्वलं कुमारं अम्मापियरो अन्नया कयावि सोभणंसि तिहिकरणदिवसनक्खत्तमुहुर्ससि | हायं कयवलिकम्मं कयकोउयमंगलपाय सवालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविववहुउवणीयं मंगलसुजंपिएहि य वरकोउयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्त याणं सरिचयाणं सरिसलावन्नरूवजोवणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहि | लि रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिहार्विसु । तए णं तस्स महाब-6 लस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं०-अट्ठ हिरनकोडीओ अट्ठ सुचन्नकोडीओ अव मउडे मउडप्पवरे अह कुंडलजुए कुंडलजुयप्पवरे अढ हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ट एगावलीओ एगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अह कडगजोए कडग-| || जोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाई खोमजुयलप्पथराई एवं बडगजुयलाई एवं पहजुयलाई एवं| ail दुगुल्लजुयलाई अट्ट सिरीओ अट्ठ हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाई अह भदाई| अट्ठ तले तलप्पवरे सबरयणामए णियगवरभवणकेफ अह झए झयप्पवरे अह चये बयप्पवरे दसगोसाह-| स्सिएणं वएणं अट्ठ नाडगाई नाडगप्पवराई बत्तीसपद्धेणं नाडएणं अह आसे आसप्पवरे सत्वरयणामए RESIRECRPRISIC दीप अनुक्रम [५२१] महाबलकुमार-कथा ~ 1096~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy