SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ८ शतके प्रत सूत्रांक [३५३] ॥४१६॥ व्याख्या इत्याह-वक्रद्धयमाश्रित्येदं सूत्रमित्यर्थः ॥ १०॥ प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिः सहस्र परिकल्पित, क्षेत्रस्याल्पप्रज्ञप्तिः त्वात् , द्विसमयोत्पन्नानां द्वौ राशी, एकोऽबन्धकानामन्यः सर्वबन्धकानां, तौ च प्रत्येकं लक्षमानी, तत्क्षेत्रस्य बहुतरत्वात् , ये| उद्देश अभयदेवी- पुनखिभिः समयैरुत्पद्यन्ते तेषां त्रयो राशयः, तत्र चाद्ययोः समययोरबन्धको द्वौ राशी तृतीयस्तु सर्वबन्धको राशिः, बन्धपटिया वृत्तिः१|| तेच त्रयोऽपि प्रत्येक कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षं कोटी चेत्येवं | शिका सर्वस्तोकाः, अपन्धकास्तु लक्ष कोटीद्वयं चेत्येवं विशेषाधिकास्त इति ॥१२॥ अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रहसम|| यसम्भवः, अन्तर्मुहर्त्तान्ते परिवर्तनाभणनाच निगोदस्थितिसमयमानमुक्तं, ततश्च अयमर्थः-॥१४॥ तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे क्रियस्य देशबन्धका भवन्ति,तत्र च सर्वबन्धकान् मुक्त्वेत्यनेन कथमित्यस्य निर्वचनमुकं, ये शेषा इत्यनेन तु के वेत्यस्येति, अवन्धकास्तु तस्यानन्ता भवन्ति, ते च के, ये तदर्जा-बैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ॥२॥ तदर्जाः' आहारकबन्धवर्जाः सर्वजीधा अबन्धका इस्या-||४ |हारकावन्धस्वरूपमुक्त, ते प पूर्वेभ्योऽनन्तगुणा भवन्ति ॥२२-२४॥ सङ्ख्यातगुणा आयुष्काबन्धका इति यदुकं तत्र प्रश्न यन्नाह एकोऽसयभागो निगोदजीवानां सर्वदोद्वर्त्तते, स च बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात् , तेभ्यश्च ये शेषाजास्तेऽबद्धायुषः, ते च तदपेक्षयाऽसहवासगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति, ॥२५॥ अत्रोच्यते, निगोदजीवभ-18 ॥४१॥ बकालापेक्षया तेषामायुर्वन्धकालः सङ्ग्यातभागवृत्तिरित्यबन्धकाः सायातगुणा एवं ॥ एतदेव भाव्यते-निगोदजीवानांना |स्थितिकालोऽन्तर्मुदत्तमानः, स च कल्पनया समयलक्षं, तत्र 'आयुर्वन्धाद्धया' आयुन्धकालेनान्तमुत्तेमानेनैव कल्प दीप अनुक्रम [४२९] ~837~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy