SearchBrowseAboutContactDonate
Page Preview
Page 1298
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२०] सू५२१ व्याख्या- परिवारो सो तस्स भाणियघोत्ति तत्र सनत्कुमारस्य परिवार उक्तः, एवं माहेन्द्रस्य तु सप्ततिः सामानिकसहस्राणि १४ शतके प्रज्ञप्तिः चतस्रश्चाङ्गरक्षसहस्राणां सप्ततयः, ब्रह्मणः पष्टिः सामानिकसहस्राणां लान्तकस्य पश्चाशत् शुक्रस्य चत्वारिंशत् सहस्रारस्य ७ उद्देशः अभयदेवी-त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा इति । चिरसथुया वृत्तिः२४ 'पासायउच्चत्तं जमित्यादि तत्र सनत्कुमारमाहेन्द्रयोः षड़ योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसह ओऽसिइति ॥६४६॥ सारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके श्रीवीरकृत आश्वासा गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात् , शक्रेशानौ तु न तथा, सामानिकादिपरिवारसमक्षं कायप्र-] तिचारणाया लज्जनीयत्वेन विरुद्धत्वादिति ॥ चतुर्दशाशते पष्ठः॥१४-६ ॥ पष्ठोद्देशकान्ते प्राणताच्युतेन्द्रयो गानुभूतिरुक्ता, सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः, रतस्य चेदमादिसूत्रम्* रायगिहे जाव एवं क्यासी परिसा पडिगया, गोयमादी समणे भगवं महावीरे भगवं गोयमं आमतेत्ता एवं षयासी-चिरसंसिहोऽसि मे गोयमा ! चिरसंथुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा ! दाचिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोपमा ! अणंतरं देवलोए Patn६४६॥ अणंतरं माणुस्सए भवे, किं परं? मरणा कायस्स भेदा इओचुत्ता दोवि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो (सूत्रं ५२१)। दीप अनुक्रम [६१७] अत्र चतुर्दशमे शतके षष्ठं-उद्देशकः परिसमाप्त: अथ चतुर्दशमे शतके सप्तम-उद्देशक: आरब्ध: गौतमस्वामिनं श्री-वीर-प्रभो: आश्वासनं ~ 1297~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy