SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५२०] दीप अनुक्रम [६१७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१४], वर्ग [−], अंतर् शतक [-], उद्देशक [६], मूलं [५२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पद्मलतास्तद्रूपाभिर्भक्तिभिः - विच्छित्तिभिश्चित्रो यः स तथा, यावत्करणादिदं दृश्यं - 'पासाइए दरिसणिजे अभिरूवेत्ति, 'मणिपेढिया अट्ठजोयणिया जहा वैमाणियाणं'ति मणिपीठिका वाच्या, सा चायामविष्कम्भाभ्यामष्टयोजनिका यथा वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केव तस्या अन्यथास्वरूपत्वात् सा पुनरेवं- 'तस्स णं बहुस | मरमणिजस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एवं मणिपेढियं विजवइ, सा णं मणिपेढिया अट्ठ | जोयणाई आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं सवरयणामई अच्छा जाव पडिरूव'त्ति, 'सयणिज्जवन्नओ'ति शयनीयवर्णको वाच्यः, स चैवं- 'तस्स णं देवसयणिजस्स इमेयारूवे वन्नावासे पण्णत्ते' वर्णकव्यासः - वर्णकविस्तरः, 'तंजहा - नाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीसगाई' इत्यादिरिति, 'दोहि य अणीएहिं ति अनीकं सैन्यं 'नहाणीएण य'ति नाव्यं नृत्यं तत्कारकमनीकं - जनसमूहो नाव्यानीकं, एवं गन्धर्वानीकं नवरं गन्धबै-गीतं, 'महये'त्यादि यावत्करणादेवं दृश्यं - 'महयाहय नहगीय वाइ| यतंतीतलता लतुडियघणमुइंग पडुप्पवाइयरवेणं ति व्याख्या चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्म्मसभालक्षणभोगस्थानसद्भावेऽपि भोगार्थं नेमिप्रतिरूपकादिविकुर्वणं तज्जिनास्थामाशातनापरिहारार्थ, सुधर्म्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्रकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात् स चाशातनेति । 'सिंहासणं विवइत्ति सनत्कुमारदेवेन्द्रः सिंहासनं विकुरुते न तु शक्रेशानाविव देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्यान शयनीयेन प्रयोजनमिति भावः, 'सपरिवार'ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, 'नवरं जो जस्स For Parts Only ~1296~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy