________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [१६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१६४]
दीप अनुक्रम [१९३]
न्यायुधानि-क्षेप्यास्त्राणि प्रहरणानि च-तदितराणि यैस्ते तथा, 'त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि त्रिषु स्थानकेषु कृतसन्धिकानि नैकाङ्गिाकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टि
स्थाने तिष्ठन्तीति सम्बन्धः, परिमात्रिका-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादिका वर्णपुङ्खत्वान्नीलादयो वाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापं-धनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्र चर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्कमेवार्थ सङ्घहणेनाह-नीलपीए'त्यादि, अथवा नीलादीन् सर्वानेव युगपत्केचिद्धारयन्ति देवशक्तेरिति दर्शयन्नाह-'नीलपीए'त्यादि, ते चात्मरक्षा न सज्ञामात्रेणैवेत्याह
आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते-रक्षोपगताः' रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथ४. मित्याह-गुप्ता अभेदवृत्तयः, तथा 'गुप्तपालिकाः तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीकाः 'युक्ताः परस्परसंबद्धाः | 'युक्तपालिकाः निरन्तरमण्डलीका प्रत्येकम्-एकैकशः समयतः-पदातिसमाचारेण विनयतो-विनयेन किङ्करभूताइव-प्रेष्य| त्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षात् रश्यत एवेति । एवं ससिमिंदाण'ति एवमिति--चमरवत सर्वेषामिन्द्राणां ||| सामानिकचतुर्गुणा आत्मरक्षा वाच्याः, ते चार्थत एवं-सर्वेपामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषष्टिः | सहस्राणि चमरेन्द्रस्येन्द्रसामानिकानां बलेस्तु षष्टिः शेषभवनपतीन्द्राणां प्रत्येक पट् सहस्राणि शक्रस्य चतुरशीतिः ईशानस्याशीतिः सनरकुमारस्य द्विसप्ततिः माहेन्द्रस्य सप्ततिः ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत्
~392~