SearchBrowseAboutContactDonate
Page Preview
Page 1708
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + + + प्रत सूत्रांक [७१५] I एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जपन्यतो भवत्रयं भवतीति, एवं भषसप्तकमप्युत्कर्षतो भावनीयमिति, "उकोसेणं ससापन'मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपश्चाशत्सागरोप माणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति ॥ चतुर्विंशतितमशते चतुर्विंशतितमः ॥ २४ ॥ * समाप्तं च विवरणतश्चतुर्विंशतितम शतम् ॥२४॥ चरमजिनवरेन्द्रमोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्धसूत्रे । विवृतिमिह शते नो क मिष्टे बुधोऽपि, प्रचुरगमगभीरे किं पुनर्मादशोऽज्ञः॥१॥ व्याख्यातं चतुर्विंशतितमशतम् , अथ पचविंशतितममारभ्यते, तस्य चैवमभिसम्बन्धः-प्राकनशते जीया उत्पादा|दिद्वारचिन्तिता शह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसहगाथेयम् लेसा य १ व २ संठाण जुम्म ४ पञ्चच ५नियंठ ६ समणाय । ओहे ८ भविया भविए १० सम्मा ११ मिच्छे य १२ उद्देसा ॥१॥ तेणं कालेणं २ रायगिहे जाव एवं वयासी-कति णं भंते ! लेस्साओ प०१, गोपमा ! छल्लेसाओ प००-कण्हलेसा नहा पढमसए वितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च ४ जाव चउधिहाणं देवाणं मीसगं अप्पाबहुगंति ॥ (सूत्र ७१६)॥ 'लेसे त्यादि, तत्र 'लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्धा याच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं सर्वत्र १, दीप अनुक्रम [८६०] .10.. अत्र चतुर्विशतितमे शतके चतुर्विंशतितम: उद्देशक: परिसमाप्त: अथ पञ्चविंशतितमे शतके प्रथम-उद्देशकः आरभ्यते ~1707~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy