SearchBrowseAboutContactDonate
Page Preview
Page 1370
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] मुहे उडुटुंति २ सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकर्टिविकट्टि करेमाणा णीयं ९ सदेणं उग्धोसेमाणा उ०२ एवं बयासी-नो खल देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाब विहरा एस णं चेव गोसा० मंखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महाजिणे जिणप्प० है जाव चिहरह सवहपतिमोक्खणगं करेंति स०२ दोचंपि पूयासकारक्षिीकरणद्वयाएगोसालस्स मंखलिपु० चा-- माओ पादाओ सुंवं मुयंति सु०२हालाहला. कुं० कुं० दुबारवयणाई अवगुणंति अ०२ गोसालस्स मंख-* लिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति तं चेव जाव महया इहिसकारसमुदएणं गोसालस्स मंख-13 लिपुत्तस्स सरीरस्स नीहरणं करेंति (सूत्रं ५५६)॥ 'गर्नु वत्ति गर्तः श्वनं 'दरिं'ति शृगालादिकृतभूविवरविशेष 'दुग्गं'ति दुःखगम्यं वनगहनादि निम्नति निम्नं शुष्कसरप्रभृति 'पषयं वत्ति प्रतीतं 'विसमति गर्तपाषाणादिव्याकुलम् 'एगेण महंति एकेन महता 'तणसूएण |वति 'तृणसूकेन' तृणामेण 'अणावरिए'त्ति अनावृतोऽसावावरणस्याल्पत्वात् 'उबलभसित्ति उपलम्भयसि दर्शयसीत्यर्थः 'तं मा एवं गोसाल'त्ति इह कुर्विति शेषः 'नारिहसि गोसाल'त्ति इह चैवं कर्तुमिति घोषः, 'सचेव ते सा छाय'त्ति सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । 'उच्चावयाहिं'ति असमअसाभिः 'आउसणाहिं'ति मृतोऽसि त्वमित्यादिभिर्वचनैः 'आक्रोशपति' शपति 'उद्धंसणाहिति दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैर्वचनैः 'उद्धंसेईत्ति कुलाभिमानादधः पातयतीव 'मिभंछणाहिं ति न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः 'निम्भ दीप SARAKASACREAM अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1369~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy