SearchBrowseAboutContactDonate
Page Preview
Page 1405
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः १६ शतके उद्देशः२ प्रत इन्द्रदत्तो ऽवग्रहः सूत्रांक ||७००॥ [५६६] अणुजाणामीतिकटु समणं भगवं महावीरं बंदति नमसति २ तमेव दिवं जाणविमाणं दुरूहति २ जामेव दिसं पाउम्भूए तामेव दिसं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महा. वंदति न० २एवं वयासी- जं णं भंते ! सके देविंदे देवराया तुझे णं एवं बदइ सचे णं एसमहे?, हंता सच्चे (सूत्रं ५६७)॥ | तेणं कालेण'मित्यादि, 'एवं जहा ईसाणो तइयसए तहा सकोवि' त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वधा साम्यपरिहारार्थ त्याह-नवरमाभिओगे ण सदावई'इत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तन्त्र लघुपराक्रमः पदात्यनीकाधिपतिनन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणेगमेषी नियुक्त इति वाच्य, तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पक विमानमुक्तमिह तु पालकं वाच्यं, तथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त'त्ति स्वकीयं नाम श्रावयित्वा यदुताह भदन्त शिक्रो देवराजो भवन्त | वन्दे नमस्यामि चेत्येवम् , 'जग्गति अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः 'देविंदोग्गहे य'त्ति देवेन्द्रः-शक ईशानो वा तस्यावग्रहो-दक्षिणं लोकार्जुमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहे'त्ति राजा-चक्रवर्ती तस्थावग्रहः-पट्खण्ड| भरतादिक्षेत्रं राजावग्रहः 'गाहावईजग्गहे'ति गृहपतिः-माण्डलिको राजा तस्यावग्रहः-स्वकीयं मण्डलमिति गृहपत्यव-IN ग्रहः 'सागारियजग्गहे'सि सहागारेण-गेहेन वर्तत इति सागारः स एव सागारिकस्तस्यावग्रहो-गृहमेवेति सागारिकाव दीप अनुक्रम [६६६] ॥७००॥ FRIAnurary.orm पञ्च-प्रकारस्य अवग्रहा: ~1404~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy