________________
आगम
(०५)
སྦྲ + ལྷལླཱ ཡྻ
[२७-२८]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ४२ ॥
छ
दलप्रभायामन तितीव्र वेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सम्झिभूताः' पर्याप्तकीभूताः, असज्ञिनस्तु अपर्याप्तकाः, ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति ॥ 'समकिरिय'त्ति, समाः- तुल्याः क्रियाः कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः - पृथिव्याद्युपमर्दः स प्रयोजनं कारणं यस्याः साऽऽरम्भिकी १, 'परिग्गहिय'त्ति, परिग्रहो धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्च्छा च स प्रयोजनं यस्याः सा पारिग्रहिकी २, 'मायावत्तियत्ति, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः कारणं यस्याः सा मायाप्रत्यया ३, 'अप्पचक्खाणकिरियत्ति अप्रत्याख्यानेन निवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणमप्रत्याख्यानक्रियेति ४ 'पंच किरियाओ कति त्ति क्रियन्ते, कर्मकर्त्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छादंसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकपाययोगाः कर्मबन्धहेतव इति प्रसिद्धि: इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः १, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रू पत्वात् शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति तत्र सम्यग्दृष्टीनां चतस्र एव, मिथ्यात्वाभावात् शेषाणां तु पश्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति ॥ 'सच्चे समाज्या' इत्यादिप्रश्नस्य निर्वचनचतुर्भज्ञया भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुपो युगपन्चोत्पन्ना इति प्रथमभङ्गः १, तेष्वेव दशवर्षसहस्रस्थितिषु नरकेध्वेके प्रथमतरमुत्पन्ना अपरे तु पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च पञ्चदशवर्षसहस्रस्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमा
For Parts Only
~90~
११ शतके उद्देशः २ समशरीरादि सू २
॥ ४२ ॥
nerary org