SearchBrowseAboutContactDonate
Page Preview
Page 1818
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७७९ -७८०] दीप अनुक्रम [९२९ -९३०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ ७७९-७८० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः त्यन्तर्मुहूर्तान्महत्तरमित्यवसेयं वकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति । 'नियंठा जहा पुलाय'त्ति ते चैवं जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति ॥ अन्तरद्वारे - 'पुलागस्स णमित्यादि, तत्र पुलाकः | पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति, काठानन्त्यमेव काढतो नियमयन्नाह - 'अनंताओ' इत्यादि, इदमेव क्षेत्रतोऽपि नियमयन्नाह - 'खेत्तओ' इति, स चानन्तः कालः क्षेत्रतो मीयमानः किंमानः ? इत्याह- 'अव मित्यादि, तत्र पुद्गलपरावर्त्त एवं श्रूयते - किल केनापि प्राणिना प्रतिप्रदेशं त्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुलपरावर्त्तो भवति, स च परिपूर्णोऽपि स्यादत आह-'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्थोऽप्यर्द्धतः पूर्णः स्यादत आह- 'देणं' ति देशेन भागेन न्यूनमिति । 'सिणायस्स नत्थि अंतरं'ति प्रतिपाताभावात् ॥ एकत्वापेक्षया ||पुलाकत्वादीनामन्तरमुक्तमथ पृथक्त्वापेक्षया तदेवाह - 'पुलापाणमित्यादि, व्यक्तम् ॥ समुद्रघातद्वारे पुलागस्स णं भंते! कति समुग्धाया पन्नत्ता ?, गोपमा ! तिन्नि समुग्धाया प०, तं वेषणासमुग्धाए कसा|यसमुग्धाए मारणंतियसमुग्याए, बडसस्स णं भंते! पुच्छा, गोयमा । पंच समुग्धाया प०, तं०- बेयणासमुग्धाए जाव तेयासमुग्धाए, एवं पडिसेवणाकुसीलेवि, कसायकुसीलस्स पुच्छा, गोयमा । छ समुग्धाया प०, तं०-वेयणासमुग्धाए जाव आहारसमुग्धाए, नियंठस्स णं पुच्छा, गोयमा नत्थि एकोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्धाए प० ३१ ॥ सूत्रं ७८१ ) पुलाए णं भंते! लोगस्स किं संखेज्जइभागे होना १ Eucation Internation निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Pasta Lise Only ~ 1817 ~ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy