SearchBrowseAboutContactDonate
Page Preview
Page 1668
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०३] उकोसेणं सातिरेगाई दो सागरोवमाई सेसं तं चेव । सेवं भंते २ जाब विहरति (सूत्र ७०३) ॥ २४-१२॥ 'जईत्यादि, तन्त्र च एवं जहे'त्यादि, यथा हि असज्ञिपश्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमासधैव तस्यापि त्रय औधिका गमा भवन्ति, अजघन्योत्कृष्टस्थितिकत्वात् , समूच्छिममनुष्याणां न शेषगमषट्वसम्भव इति । अथ सजिमनुष्यमधिकृत्याह-'जह सन्नीत्यादि, 'जहेच रयणप्पभाए उववजमाणस्स'त्ति सज्ञिमनुष्यस्यैवेति प्रक्रमः, 'नवर'मित्यादि, रत्नप्रभायामुत्पिरसोहि मनुष्यस्यावगाहना जघन्येनाङ्गुलपृथक्त्वमुक्तमिह त्वङ्गलासङ्ग्येयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेपूत्पद्यमानस्य सज्ञिपश्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, सजिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहर्तप्रमाणस्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति, 'मज्झिल्ले'त्यादि जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तत्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्लेत्यादि, औधिकगमेषु हि अङ्गुलासङ्ख्येयभागरूपाऽप्यवगाहनाऽन्तर्मुहर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्या अत एवाह-'नवरं ओगाहणे'त्यादि ॥ अथ - | देवेभ्यस्तमुत्पादयन्नाह-'जईत्यादि, 'छहं संघयणाणं असंघयणित्ति, इह यावत्करणादिदं दृश्यं-'णेवट्ठी जेव|3| छिरा नेव ण्हारू नेव संघयणमथि जे पोग्गला इट्ठा कता पिया मणुना मणामा ते तेसिं सरीरसंघायत्ताए'त्ति, 'तत्व णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं ति उत्पादकालेऽनाभोगतः कर्मपारतळ्यावङ्गुलासोयभाग दीप अनुक्रम [८४८] ~1667~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy