SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [७३] दीप अनुक्रम व्याख्या- धर्माः, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेनागुरुलधुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याण्यगुरुल-1|| १ शतके घूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाह उद्देशः १ अभयदेवी-टी से नूर्ण भंते ! लापवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंधाणं पसत्थं , हता। गुरुलघुद्र व्या०सू७३ या वृत्तागोयमा ! लावियं जाव पसत्यं ।। से नूर्ण भंते ! अकोहत्तं अमाणत्तं अमायत्तं अलोभत्तं समणाणं निग्ग-1 त अमायत्त अलामत्त समणाण निम्तालापविकंप ॥९॥ थाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्यं ।। से नूर्ण भंते ! कंखापदोसे खीणे समणे शस्त सूत & निग्गंधे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि य णं पुटिव विहरित्ता अह पच्छा संवुडे कालं करेति । तओ पच्छा सिझति ३ जाव अंतं करेइ ?, हंता गोयमा! खापदोसे खीणे जाव अंतं करेति ॥ (सू०७४) | 'लावियंति लाघवमेव लाघविकम्-अल्पोपधिकम् 'अप्पिच्छत्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छत्ति उप&|| धावसंरक्षणानुबन्धः 'अगेहित्ति भोजनादिषु परिभोगकालेऽनासक्ति अप्रतिबद्धता-स्वजनादिषु नेहाभाव इत्येतत्पश्चक- मिति गम्यं, श्रमणानां निर्ग्रन्धानां 'प्रशस्त' सुन्दरम्, अथवा लायविक प्रशस्त, कथम्भूतमित्याह--'अप्पिच्छा अल्पे-15 च्छारूपमित्यर्थः, एवमितराण्यपि पदानि । उक्ता लापविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोलाषाभावप्रशस्तताऽभिधानार्थ क्रोधादिदोषाभावाविनाभूतकाङ्गाप्रदोषक्षयकार्याभिधानार्थं च क्रमेण सूत्रे, व्यक्त च, नवरं || काङ्क्षा-दर्शनान्तरग्रहो गृद्धि, सैव प्रकृष्टो दोषः कालाप्रदोषः कासापद्वेषं वा, रागद्वेपावित्यर्थः ॥ कालाप्रदोषः प्रागुक्तः,15 ४ प्रदोषत्वं च कासायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह [९५]] In ॥ १७॥ E-2562 REairatna muraryou ~200~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy