SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] %C4525 गाथा चकमलकोमलमाइपसोहंतलहट्ट' परिकर्मित-कृतपरिकर्म यजात्यकमलं तद्वत्कोमलौ मात्रिकी-प्रमाणोपपन्नी शोभमानानां मध्ये लष्टी-मनोज्ञी ओष्ठी-दशनच्छदौ यस्य स तथा तं 'रतुप्पलपत्तमउयसुकुमालतालुजीह' रक्तोत्पलपत्रवत् | मृदूनां मध्ये सुकुमाले तालुजिहे यस्य स तथा तं, वाचनान्तरे तु रत्तुष्पलपत्तमउपसुकुमालतालुनिल्ला लियग्गजीहं, महुगुलियाभिसंतपिंगलकाउंति तत्र च रक्तोत्पलपत्रवत् सुकुमालं तालु निलोलिताया च जिह्वा यस्य स तथा तं, मधुगुटिकादिवत् 'भिसंत'त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्ताय-3 तवट्टतटिविमलसरिसनयणं मूषा-स्वर्णादितापनभाजनं तद्गतं यत्प्रवरकनकं तापित-कृताग्नितापम् 'आवत्तायंत'ति आवर्त कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव बिमले च सदृशे च परस्परेण नयने-लोचने यस्य स तथा तं 'विसाल-|| पीवरोरुपडिपुग्नविपुलखंध' विशाले-विस्तीर्णे पीवरे-उपचिते ऊरू-जझे यस्य परिपूणों विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयमुहमलक्खणपसस्थविच्छिन्नकेसरसडोषसोहियं मृदधः 'विसद'त्ति स्पष्टाः सूक्ष्मा: 'लक्षणपिसत्य'त्ति प्रशस्तलक्षणाः विस्तीर्णाः पाठान्तरेण विकीर्णा याः केशरसटा:-स्कन्धकेशच्छटास्ताभिरुपशोभितो यः स । तथा तम् 'ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं' उच्छ्रितं-ऊटींकृतं सुनिर्मित-सुप्तु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं च-भूमावास्फालित लाङ्गलं येन स तथा तम् ॥ 'अतुरियमचवलं'ति देहमनश्चापस्यरहितं यथा भवत्येवम् 'असंभंताए'त्ति अनुत्सुकया 'रायहंससरिसीए'त्ति राजहंसगतिसदृश्येत्यर्थः 'आसत्य'त्ति आश्वस्तार गतिजनितश्रमाभावात् 'वीसत्य'त्ति विश्वस्ता सङ्खोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुखं वा शुभं 3 SC4 दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~ 1086~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy