________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [१२], मूलं [७०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
..
.
दीन्द्रिया
प्रत सूत्रांक [७०२]]
चित्तारि पुवकोडीओ अट्ठासीतीए वाससहस्सेहिं अम्भहियाओ एवतियं कालं सेविवा९॥जह सन्निपंचिंदिय-2 २४ शतके प्रज्ञप्तिः तिरिक्खजोणिए किं संखेजवासाउय. असंखेजवासाउय०१, गोयमा ! संखेनवासाउय. णो असंखेजवा- उद्देशः १२
साउय, जइ संखेजवासाउय० किं जलयरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं यावृत्तिः२४ | केवतिया उथवनंति एवं जहा रयणप्पभाए उववजमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं
दिभ्यः
व्युत्पाद | अंगुलस्स असंखेजहभागं उक्कोसेणं जोयणसहस्सं सेसं तहेब जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उको-16 1८२८॥
सू७०२ | सेणं चत्तारि पुचको अट्ठासीतीए वाससहस्सेहिं अमहियाओ एवतियं०, एवं संवेहो णवसुवि गमएमु । जहा असन्नीणं तहेब निरवसेसं लव्ही से आदिल्लएसु तिमुवि गमएम एस चेव मजिलल्लएसु तिमुवि गम-1|3|| एम एस चेव नवरं इमाई नव णाणताहं ओगाहणा जहन्नेणं अंगुलस्स असंखेजति० उको अंगु० असंखे०तिथि। लेस्साओ मिच्छादिही दो अन्नाणा कायजोगी तिन्नि समुग्घाया ठिती जहन्नेणं अंतोमुत्तं उक्को अंतोमु० | अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव पच्छिल्लएसु तिमुवि गमएमु जहेब पढमगमए णवरं ठिती अणुबंधो जहन्नेणं पुषकोडी उक्कोसेणवि पुबकोडी सेसं तं चेव ९ (सूत्रं ७०२)॥ 'जह बेइंदिए'त्यादि, 'वारस जोयणाई'ति यदुक्तं तच्छसमाश्रित्य, यदाह-"संखो पुण बारस जोयणाई"ति |
१८२८॥ oilr शङ्ख पुनर्वादश योजनानि । ] 'सम्मदिट्ठीवित्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतीधिकदीन्द्रियस्यौधिकपृथिवीकायिकेषु, एवमेतस्य जपन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्ती संवेधे विशेषोऽत एवाह
-CAMCN
दीप अनुक्रम [८४७]
~ 1660~