SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: व्याख्या-18ते भंते जीवा किं सत्तविहवंधगा अहविहधगा, गोयमा सत्सविस्पंधए था अट्टविहर्षधए वा अह भंगा 18|११ शतके प्रज्ञप्ति दि||२० । ते णं भंते ! जीवा किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसन्नोवउत्ता ?, उत्पलोपअभयदेवी-गोयमा ! आहारसन्नोवउत्सा वा असीती भंगा २१ । ते णं भंते ! जीवा किं कोहकसाई माणकसाई माया पातादि या शत|| कसाई लोभकसाई ?. असीती भंगा २२ ते णं भंते जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेगा 1.18/ सू४०९ ॥५१०॥ गोयमा ! नो इस्थिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसगवेदगा वा २३ । ते णं भंते ! जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा?, गोयमा ! इत्थिवेदबंधए वा पुरिसवेदबंधए वा नपुंसग-1 वेयबंधए वा, छबीसं भंगा २४ । ते णं भंते ! जीवा किं सन्नी असन्नी ?, गोयमा! नो सन्नी असन्नी वा असमिणो वा २५ ते णं भंते ! जीवा किं सइंदिया अजिंदिया, गोयमा ! नो अणिदिया सईदिए वा सइंदिया वा २६ । से णं भंते ! उप्पलजीवेति कालतो केवचिरं होइ?, गोयमा ! जहनेणं अंतोमुहृत्तं उक्को| सेणं असंखेनं कालं २७ । से णं भंते ! उप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवतियं कालं सेवेदाजा!, केवतियं कालं गतिरागति करेजा ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उकोसेणं असंखेजाई भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं, एवतियं काल सेवेजा ॥५१०॥ || एवतियं कालं गतिरागर्ति करेजा, सेणं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढविजीचे भणिए| तहा जाय वाउजीवे भाणियचे, से णं भंते ! उप्पलजीवे से वणस्सइजीचे से पुणरवि उप्पलजीवेशि केव दीप अनुक्रम [४९४-४९८] ~ 1025~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy