SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५०] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५० दीप अनुक्रम [६९] व्याख्या- नेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयईत्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह-एवं 'उज्जोयेई'त्यादि । स्पृष्टं क्षेत्र १ शतके प्रभासयतीत्युक्तम् , अथ स्पर्शनामेव दर्शयन्नाह-सव्वति'त्ति प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'सब्बावंति'त्ति प्राकृत-ट | उद्देशः६ अभयदेवी- त्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्व-क्षेत्रम् , इतिशब्दो विषयभूतं || अवभासा | सादेः स्पृया वृत्तिः क्षेत्र सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः || टतादिः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा सह व्यापेन-आतपच्याप्त्या यत्तत्स सू५० व्यापम् , इतिशब्दस्तु तथैव । 'फुसमाणकालसमयंति स्पृश्यमानक्षणे, अथवा स्पृशत:-सूर्यस्य स्पर्शनायाः कालसमयः| स्पृशतकालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावरक्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं || स्थादिति प्रश्ना, हन्तेत्याद्युत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति ॥ स्पर्शनामेवाधिकृत्याह| लोयंते भंते ! अलोयंत फसह अलोयंतेषि लोयंत फसता गोयमा ! लोयंते अलोयंतं फुसइ अलो-12 यंतेवि लोयंतं फुसइ ३ । तं भंते ! किं पुहं फुसइ अपुढे फुसद जाव नियमा छद्दिर्सि फुसइ । दीवते भंते । 18 सागरंतं फुसइ सागरंतेचि दीवंतं फुसह, हंता जाव नियमा छदिसि फुसद, एवं एएणं अभिलावणं उद-.. ॥७८॥ * यंते पोयतं फुसइ छिदंते दूसंतं छायंते आयवंतं जाव नियमा छदिसि फुसइ ॥ (सू०५१)॥ PL 'लोयते भंते । अलोयंत'मित्यादि, लोकान्त:-सर्वतो लोकावसानम, अलोकान्तस्तु तदनन्तर एवेति । इहापि 'पुढं X फुसई' इत्यादिसूत्रप्रपञ्चो दृश्यः, अत एवोक 'जाव नियमा छरिसिति एतद्भावना चैवं-स्पृष्टमलोकान्तं लोकान्तः। Khunaturamom ~ 162~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy