SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२६०] गाथा दीप अनुक्रम [३२७ ३२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ २६०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः समश्रेणि प्रतिपद्यते पञ्चमेन तुत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति । एवं दंडओ'ति अमुनाऽभिलापेच चतुर्विंशतिदण्डको वाच्यः, तत्र च | जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसवसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये निय | मादाहारकत्वं, तथाहि--यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन समयेन भरतस्य | पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत ऐरवतपश्चिमं भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति- 'जीवा एगिंदिया य चत्थे समये सेसा तहयसमए'त्ति | 'कं समयं सवप्पाहारए ति कस्मिन् समये सर्वात्यः सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, 'पष्टमसमयोवबन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नं-उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्ये व'त्ति चरमसमये भवस्य जीवितस्य तिष्ठति यः स तथा आयुपश्चरमसमय इत्यर्थः, तदानीं प्रदेशानां संहृतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वास्पाहारतेति ॥ अनाहारकत्थं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम् किंसंठिए णं भंते! लोए पनते ?, गोयमा ! सुपरट्टगसंठिएलोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उपिं उमुईगागारसंदिए, लेसिं च णं सासरांसि लोगंसि हेट्ठा विच्छिन्नंसि जाब उपि उहंगागारसंठियंसि उप्पन्न Education Internation For Pernal Use On ~ 580~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy