SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: ASS १शतके प्रत गमनी सूत्रांक [३३] व्याख्या- 1न्त ! 'एत्य'ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं 'तथा' तेनैव समतालक्षणप्रकारेण उपकामज्ञप्तिःला रधिया वा 'इ'ति 'इह' अस्मिन् गृहिपापण्डिकादी जने गमनीयं । वस्तु प्रकाशनीयमिति प्रश्नः । अथवा 'एत्थं'ति | अभयदेवी दि उद्देशः३ & स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'एस्थमित्येतच्छ-||| अत्रेइसमया वत्तिा काब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति !, समानार्थत्वाद् द्वयोरपीति ॥ काङ्गामोहनीयकर्मवेदनं सप्रसझमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह + यता सू.३३ जीवाणं भंते खामोहणिज कम्मं बंधति , हंता बंधंति । कहं णं भंते। जीवा कंखामोहणिजे कम्म कासामोहबंधंति, गोयमा । पमादपचया जोगनिमित्तं च ॥ से गं भंते ! पमाए किंपवहे ?, गोयमा! जोगप्पवहे। हेतवः से णं भंते । जोए किंपवहे , गोयमा ! वीरियप्पवहे । सेणं भंते वीरिए किंपबहे , गोयमा! सरीरप्पवहे ।। सू३४ M सेणं भंते । सरीरे किंपवहे ?, गोयमा! जीवप्पवहे । एवं सति अस्थि उट्ठाणे तिचा कम्मे ति वा घले इ Filवा वीरिए इवा पुरिसक्कारपरकमे इ वा ॥ (सू०३४) 'जीवाणं भंते ! कंखे'त्यादि 'पमायपच्चय'त्ति 'प्रमादमत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा & प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह-"पमाओ य|| १ प्रमादश्च मुनीन्द्ररष्टमेदो भणितः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥१॥ रागो द्वेषो मतिनंशो धर्मे चानादरः । योगाना | दुष्प्रणिधानमष्टधाऽपि वर्जयितव्यः ॥ २॥ दीप अनुक्रम [४१] SAREairahuM anditaram.org | कांक्षा-मोहनियस्य हेतवः, 'प्रमाद' शब्दस्य विविध अर्थाः ~118~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy