SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९९] व्याख्या- स्ततश्च 'इहगतान' नरलोकव्यवस्थितान् 'तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अन्नस्थ- शतके प्रज्ञतिः गए'त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरंति अयं विशेष:-'इहगए इति इहगतः अनगार इति इह- उद्देशः ९ अभयदेवी पदवागतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्कमिति ॥ अनन्तरं पुद्गलपरिणामविशेष उक्तः, स|| इहातादिपुया वृत्तिः सलामे सविशेषो भवतीति सङ्कामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह गलाद्वैक्रियं सू२९९महा ॥३१५॥ । णायमेयं अरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामे २ ॥ महासिलाकंटए शिलाकण्ट भंते ! संगामे वहमाणे के जइत्था के पराजइत्था ?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमल नवलेकाछकासू ३०० कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्या ॥ तए णं से कोणिए राया महासिलाकंटकं संगाम | उवडियं जाणित्ता कोडंबियपुरिसे सहावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उदाई हत्थिरायं |पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणिं सन्नाह २त्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तए णं ते कोटुंबियपुरिसा कोणिएणं रन्ना एवं चुत्ता समाणा हतुट्ट जाव अंजलि कडु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणतिर खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहि सुनिउणेहिं एवं जहा। उववाइए जाव भीमं संगामियं अउज्झं उदाई हस्थिरायं पडिकति हयगय जाव सन्नाति २ जेणेव कूणिए ॥१५॥ राया तेणेव उवागच्छद तेणेव उवागच्छइत्ता करयल• कूणियस्स रन्नो तमाणत्तियं पचप्पिणंति, तए णं से || कूणिए राया जेणेव मजणघरे तेणेव उचागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसह मजणघरं अणु दीप -6-564%* अनुक्रम [३७१] Tulturary.com ~635~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy