SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९०] एस अढे मम ताव रहस्सकडे हव्वमक्खाए ? जओ णं तुम जाणसि, तए णं से भगवं गोयमे खंदयं कथा यणस्सगोतं एवं वयासी-एवं खलु खंद्या ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पण्णकणाणदसणधरे अरहा जिणे केवली तीयपचुप्पन्नमणागयवियाणए सव्व सब्वदरिसी जेणं मर्म एस अहे || तव ताव रहस्सकडे हब्बमक्खाए जओ णं अहं जाणामि खंदया। तए णं से खंदए कच्चायणस्सगोत्ते भगवं गोयम एवं वयासी 'उप्पण्णणाणदसणधरे' इह यावत्करणात् 'अरहा जिणे केवली सवण्णू सबदरिसी आगासगएणं छत्तेण'मित्यादि समवसरणान्तं वाच्यमिति । 'गद्दभालिस्स'त्ति गर्दभालाभिधानपरिव्राजकस्य 'रिउब्वेयजजुब्बेयसामवेयअथव्बण| वेय'त्ति, इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् इतिहास:-पुराणं स पञ्चमो येषां ते तथा तेषाम् 'चउण्हं वेयाण'ति विशेष्यपदं 'निग्घंटुछट्ठाणं'ति निर्घण्टो नामकोशः 'संगोवंगाण'ति अङ्गानिशिक्षादीनि षडू उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं ति ऐदम्पर्ययुक्तानां 'सारएत्ति सारकोऽध्यापन द्वारेण प्रवर्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणात् 'वारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति | कचित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारएत्ति पारगामी 'षडङ्गविदिति षडङ्गानि-शिक्षादीनि वक्ष्यमा-2 णानि, साझोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्, अथवा पडङ्गविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे इति वचनादिति न पुनरुतत्वमिति 'सद्वितंतविसारए'त्ति कापिलीयशास्त्रपण्डितः, तथा 'संखाणेत्ति गणितस्कन्धे दीप अनुक्रम [११२] 0659 स्कंदक (खंधक) चरित्र ~232~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy