SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [-], वर्ग [-], अंतर्-शतक -1, उद्देशक H], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॥ अहम् ॥ नन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवसूरिविहितविवरणयुता श्रीमद्गणधरवरसुधर्मस्वामिप्रणीता। व्याख्याप्रज्ञप्तिः। RECER प्रत सूत्राक दीप अनुक्रम सर्वज्ञमीश्वरमनन्तमसङ्गमैग्य, सार्वीयमस्मेरमनीशमनीहमिर्द्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमज्जिनं जितरिपु प्रयतःप्रणीमि ॥१॥ नत्या श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥ एतहीकाचर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विश्रृणोमि विशेषतः किश्चित् ॥ ३॥ १ अनन्तार्थगोचरानन्तकालगोचरज्ञानाव्यतिरेकात् । २ रागधनादिसङ्गरहितं । ३ प्रधानम् । १ सर्वेभ्यो हितम् । ५ वेदोदयरहितं । ६ खयम्बुद्धत्वात्परमपरमेष्ठित्वान्नास्यान्य ईशः । ७ ईहा स्पृहा विकल्पो वा । ८ अन्तर्ज्ञानलक्ष्म्या तपस्तेजसा वा बहिः शरीरतेजसा दीप्तं । ||९ आगमसिद्धमर्थतो द्वादशात्रीप्रणयनात् निष्ठितार्थ वा मङ्गलरूपं वा । १. रोगाद्युपद्रवाभाववन्तं । ११ इन्द्रियै रहितं, निरुपयोगत्वाचे पाम् , हेतुहेतुमद्भावः सर्वत्र । १२ खरूपविशेषणं भावजिनवादेव पूर्वोक्तरूपस्य जिनस्य । .C% ऊवड JNEnural C ommrary.org वृत्तिकार-रचिता आरंभिक-गाथा:
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy