SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक दीप ॐॐॐ5454545453 देवैर्भगवतो गौणं नाम कृतं, यदाह-"अर्यले भयभेरवाणं संतिखमे परिसहोवसांगाणं । देवेहिं (से नाम) कार्य (समणे |भगवं) महावीरेत्ति," 'आदिकरे त्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन | प्रणयतीत्येवंशील आदिकर, आदिकरत्वाचासौ किंविध इत्याह-'तित्यपरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्गस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे |ति, सह-आरमनैव सामनन्योपदेशत इत्यर्थी, सम्यग-यथावद् बुद्धो-योपादेयोपेक्षणीयवस्तुप्तवं विदित्सवानिति | सहसंबुद्धः । सहसंबुद्धवं कस्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-पुरिसोत्तमोत्ति, पुरुषाणां मध्ये तेम तेन | रूपादिनाऽतिशयेनोडतत्वादूर्धवर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास सिंहायुपमानत्रयेण समर्थयशाह-पुरि-ट ससीहे'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंह शौर्यमतिप्रकृटमम्युपगतमत: शौर्येस उपमानं कृतः, शौर्य तु भगक्तो चास्ये प्रत्यनीकदेवेन भोप्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिपहारमहतिप्रवर्द्धमानामरशरीरकुलताकरणाचेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरपुण्डरीक प्रधानपवलसहस्रपत्रं पुरुष एक वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात् , अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच स पुरुषवर| पुण्डरीकमिति, तथा-पुरिसवरगंधहत्यि'त्ति पुरुष एव वरगन्धहस्त्री पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि | १ अचलो भयभैरवयोः शान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृत (अमणो भगवान ) महावीर इति । अनुक्रम M unauranorm 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 21~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy