SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३१-४३२] AUSA दीप नीती श्रद्धासंवेगौ यस्य स तथा, तत्र श्रद्धा-तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा संवेगो-भवभयं मोक्षाभिलापो वेति, |'उसभदत्तस्स'त्ति नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति ॥ एकादशशतस्यैकादशः ॥ ११-११॥ एकादशोद्देशके काल उक्तो द्वादशेऽपि स एव भजयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्४ तेणं कालेणं २ आलभिया नाम नगरी होत्था वन्नओ, संखवणे चेइए वन्नओ, तत्थ णं आलभियाए नगगरीए बहवे इसिभहपुत्तपामोक्खा समणो वासया परिवसंति अहा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति । तए णं तेसिं समणोवासयाणं अन्नया कयावि एगयओ सहियाणं समुवागयाणं संनिविहाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था-देवलोगेसु णं अज्जो देवाणं केवतियं कालं |ठिती पण्णता?, तए णं से इसिभरपुत्ते समणोवासए देवहितीगहियढे ते समणोवासए एवं बयासी-देवलोएसु णं अजो ! देवाणं जहणणेणं दसवाससहस्साई ठिती पण्णत्ता, तेण परं समयाहिया दुसमयाहिया जाव दससमयाहिया संखेजसमयाहिया असंखेजसममाहिया उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तेण परं वोच्छिना देवा य देवलोगा य । तए णं ते समणोवासया इसिभहपुत्तस्स समणोवासगस्स एव. माइक्खमाणस्स जाव एवं परूवेमाणस्स एयम8 नो सद्दहति नो पत्तियति नो रोयंति एयमह असद्दहमाणा [अपत्तियमाणा अरोएमाणा जामेव दिसं पाउन्भूया तामेव दिसं पडिगया (मूत्र ४३३)। तेणं कालेणं २ समणे भगवं महावीरे जाव समोसहे जाव परिसा पज्जुवासह । तए णं ते समणोवासया इमीसे कहाए| अनुक्रम [५२३-५२४] NAGAUTOC454 अत्र एकादशमे शतके एकादशम-उद्देशक: परिसमाप्त: अथ एकादशमे शतके द्वादशम-उद्देशक: आरभ्यते ऋषिभद्रपुत्र अनगारः कृता प्ररुपणा एवं तस्य आगामी-भवा: ~1104 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy