________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३६०-३६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
*
*
प्रत सूत्रांक [३६०-३६१]
*
जीचं पडच, से तेण?णं गोयमा ! एवं बुधह सिद्धे नो पोग्गली पोग्गले। सेवं भंते ! सेवं भंतेत्ति ॥(सूत्रं ३६१) an८-१०॥ अट्ठमसए दशमः समत्तं अट्ठमं सयं ॥८॥ RI 'जस्स ण'मित्यादि, 'जस्स पुण बेयणिज्ज तस्स नाणावरणिज सिथ अस्थि सिय नस्थिति अकेवलिनं केवलिनं च प्रतीत्य, [अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति । 'जस्स णाणावरणिज तस्स मोहणिज सिय अस्थि सिय नस्थित्ति अक्षपर्क क्षपकं च प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीय मोहनीयं चास्ति, क्षपकस्य तु मोहक्षये यावत् केवलज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममधीतं तथाऽऽयुषा नाम्ना गोत्रेण च सहाध्येयं, उक्तमकारेण भजनायाः सर्वेषु तेषु भावात् , 'अंतराएणं च || सम' ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरण, निर्भजनमित्यर्थः, एतदेवाह-एवं जहा वेयणिोण सम'मित्यादि, |'नियमा परोप्परं भाणियवाणि'त्ति कोऽर्थः -'जस्स नाणावरणिजं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स | नियमा नाणावरणिज्ज'मित्येवमनयोः परस्परं नियमो वाच्य इत्यर्थः ॥ अथ दर्शनावरणं शेषैः पद्भिः सह चिन्तयन्नाह'जस्से'त्यादि, अयं च गमो ज्ञानावरणीयगमसम एवेति । 'जस्सणं भंते ! वेयणिज्ज'मित्यादिना तु वेदनीयं शेषैः पश्चभिः सह चिन्त्यते, तत्र च 'जस्स वेयणिज तस्स मोहणिज सिय अस्थि सिय नस्थित्ति अक्षीणमोई क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीय मोहनीयं चास्ति, क्षीणमोहस्य तु वेदनीयमस्ति नतु मोहनीयमिति । 'एवं एयाणि परोप्परं| नियम'त्ति कोऽर्थः -यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियमावेदनीयमित्येवमेते वाच्ये इत्यर्थः, एवं नामगो.
*COM
C
दीप
+
+-
अनुक्रम [४३६-४३७]
-
354
+
+-
~852~