________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१५९]
दीप अनुक्रम [१८७]
व्याख्या जे भविए वेमाणिएमु उववज्जित्तए से णं भंते । किलेस्सेसु उववजह?, गोयमा ! जल्लेस्साई व्वाइं परिया-|| ३ शतके प्रज्ञप्तिः | इसा कालं करेइ तल्लेसेसु उववजह, तं०-तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा ॥ (सूत्रं १५९)
उद्देशः४
पूर्वभवले अभयदेवी- 'जीवे 'मित्यादि, 'जे भविए'त्तियो योग्यः 'किलेसेसुत्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु ।
क्यापरभवे मध्ये, 'जल्लेसाई ति या लेश्या येषां द्रव्याणां तानि यलेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, परियाहत्त'त्ति पर्या-||
सू १५९ ॥१८८॥
दाय परिगृह्य भावपरिणामेन कालं करोति-नियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथा:-"सवाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥१॥ सबाहिं लेसाहिं चरमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ २॥ अंतमुहुर्तमि गए अंतमुहुर्तमि सेसए चेव। लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ ३ ॥" चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-'एच'मित्यादि, एवं मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमाराया लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणि-M॥१८॥ तब्येति । नन्वेतावतैव विवक्षितार्थसिद्धेः किमर्थ भेदेनोः 'जाव जीवे णं भंते (जोइसिए)इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थम् , एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं, किन्तु ज्योतिष्कवैमानिकाः प्रशस्त
RB2
590
*- R
१ सर्वासु लेश्यासु प्रथमसमयपरिणतासु । न कस्याप्युत्पादः परमिन् भवेऽस्ति जीवस्य ॥ १ ॥ सर्वासु लेश्या परिणतचरमसमयासु । न० ॥२॥ अन्तमहतं गते अन्तमुंह शेष एव । लेश्यापरिणामे जीवा गच्छन्ति परलोकम् ॥ ३॥
wirelumurary.org
~381~