SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५७-१५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५७-१५८] दीप अनुक्रम ओपडाग'ति एकतः-एकस्यां दिशि पताका यत्र तदेकतःपताक, स्थापना त्वियम्-'दुहओपडागति द्विधापताक, स्थापनात्वियम्- । रूपान्तरक्रियाधिकारार्लाहकसूत्राणि-बलाहए'त्ति मेघः परिणामेसए'त्ति बलाहकस्याजीवत्वेन विकुर्वणाया असम्भवात् परिणामयितुमित्युक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयडीए'त्ति अचेतनत्वाम्मेघस्य विवक्षितायाः शक्तेरभावानात्मा गमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते-परिडीए'त्ति, एवं 'पुरिसे | आसे हथि'त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशेषोऽस्तीति तदर्शयति-प| णं भंते ! बलाहए एग महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छई' इत्येतदन्त स्त्रीरूपसूत्रसमानमेव, | विशेषः पुनरयम्-'से भंते ! किं एगओचकवालं दुहओचकवालं गच्छइ, गोयमा! एगोचकवालंपि गच्छद दुहोचकवालंपि गच्छत्ति, अस्यैवोत्तररूपमंशमाह-नवर 'एगओं' इत्यादि, इह यानं-शकर्ट चक्रवाल-चक्र, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात् , ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति ॥ परिणामाधिकारादिदमाह जीवे णं भंते ! जे भविए नेरइएसु उचवजित्तए से णं भंते ! किलेसेसु उववज्जति ?, गोयमा! जल्लेसाई। दब्वाई परियाइत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-कण्हलेसेसु वा नीललेसेसु वा काजलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियब्वा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववजित्तए ? पुच्छा, | गोयमा ! जल्लेसाई दबाई परियाइतिरत्ता कालं करेइ तल्लेसेसु उववजइ, सं०-तेउलेस्सेसु । जीवे णं भंते ! [१८५ -१८६] ~380~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy