SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] | जमालिम दीप अनुक्रम [४६६-४६७] व्याख्या- स्थानां सतामपक्रमणं-गुरुकुलान्निर्गमनं छद्मस्थापक्रमणं तेन, 'आवरिज 'त्ति ईपनियते 'निवारिजईत्ति नितरां| ९ शतके प्रज्ञप्तिःवार्यते प्रतिहन्यत इत्यर्थः 'न कयाइ नासी'त्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् है उद्देशः ३३ अभयदेवी-४न कदाचिन्न भविष्यति अपर्यवसितत्वात् , किं तर्हि !, भुविं चेत्यादि ततश्चायं त्रिकालभावित्वेनाचलत्वाद् ध्रुवो मेर्वादिया वृत्तिः२वत् ध्रुबत्वादेव 'नियतः' नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्त्वस्याभावात् शाश्वतत्त्वादेव 'अक्षयः' निर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था वैते शब्दाः। || किल्बिषि॥४८॥ । काःसू३८९ तएणं से भगवंगोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छह ते०२ समणं भगवं महावीरं वंदति नमसति २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से | जमालिणाम अणगारे से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! ममं अंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमढ णो सहहाइ ३ एयमट्ठ असदहमाणे ३ दोपि ममं अंतियाओ आयाए अवकमइ २ बहहिं असम्भावुन्मावणाहिं तं चेव जाव देवकिविसियत्ताए उववन्ने (सूत्रं ३८८)। कतिविहाणं भंते ! देवकिषिसिया पन्नता, गोयमा । तिविहा देवकिपिसिया पण्णत्ता, तंजहा-तिपलि-|| लाओवमहिइया तिसागरोवमट्ठिड्या तेरससागरोचमहिया, कहिणं भंते । तिपलिओवमद्वितीया देवकि- ॥४८॥ बिसिया परिवसंति ?, गोयमा ! उम्पि जोइसियाणं हिहि सोहम्मीसाणेसु कप्पेसु एत्य णं तिपलिओवम AREauratoninternational जमाली-चरित्रं ~981~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy