SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] - व्याख्या-1 मीसापरिणया वा २ वीससापरिणया था ३ अहवा एगे पओगपरिणए एगे मीसापरिणए ४ अह- दशतके प्रज्ञप्तिः वेगे पओगप० एगे वीससापरि०५ अहवा एगे मीसापरिणए एगे वीससापरिणए एवं ६। जइ पओगपरि- उद्दशः। अभयदेवीणया कि मणप्पयोगपरिणया वइप्पयोग कायप्पयोगपरिणया?, गोयमा ! मणप्पयो बइप्पयोगप० काय द्रव्यद्वययावृत्तिः१ | परिणाम: प्पयोगपरिणया वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगे मणप्पयोगपरिणए कायप०, अहवेगे | सू.१४ ॥३१६॥ वयप्पयोगप० एगे कायप्पओगपरि०, जइ मणप्पयोगप० किं सचमणप्पयोगप०४१, गोयमा ! सचमणप्पयो गपरिणया वा जाव असचामोसमणप्पयोगप०१ अहवा एगे सचमणप्पयोगपरिणए एगे मोसमणप्पओगप|रिणए १ अहवा एगे सचमणप्पओगप० एगे सच्चामोसमणप्पओगपरिणए २ अहवा एगे सचमणप्पयोगप-|| रिणया एगे असचामोसमणप्पओगपरिणए ३ अहवा एगे मोसमणप्पयोगप० एगे सचामोसमणप्पयोगप०४४ अहवा एगे मोसमणप्पयोगप० एगे असचामोसमणप्पयोगप०५ अहवा एगे सचामोसमणप्पओगप० एगे असचामोसमणप्पओगप०६ । जइ सचमणप्पओगप किं आरंभसच्चमणप्पयोगपरिणए जाव असमारंभसच्च|मणप्पयोगप०१, गोयमा | आरंभसचमणप्पयोगपरिणया वा जाव असमारंभसचमणप्पयोगपरिणया वा, अहवा एगे आरंभसचमणप्पयोगप० एगे अणारंभसचमणप्पयोगप० एवं एएणं गमएणं दुयसंजोएणं नेयवं, |सचे संयोगा जत्थ जत्तिया उडेति ते भाणियवा जाव सबइसिद्धगत्ति । जह मीसाप० किं मणमीसापरि०|| एवं मीसापरि० वि० । जइ वीससापरिणया कि वनपरिणया गंधप० एवं वीससापरिणयावि जाव अहवा एगे। - दीप अनुक्रम [३८७] - - 14 ~677~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy