SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्ति अभयदेवी प्रत सूत्रांक [४८३ ॥६१५॥ -४८४] नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसझयेयाः प्रदेशा अवगाढा असोयप्रदेशत्वा- १३ शतके दधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रे चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशत्वाज्जीवास्तिकायस्य, पुद्गलास्तिकाय- ४ दृशः सूत्राद्वासूत्रयोरप्येवं, एतदेवाह-एवं जाव अद्धासमय'त्ति ।। अथैकस्य पृथिव्यादिजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढाः इत्येवम 'जीवमोगाढ'त्ति द्वार प्रतिपादयितुमाह-'जत्थ णं भंते! एगे पुढविकाइए'इत्यादि, नाभावः एकपृथिवीकायिकावगाहेऽसोयाः प्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः, यदाह-'जत्थ एगो तत्थ | सू४८५ | नियमा असंखेजत्ति, वनस्पतयस्त्वनन्ता इति ।। अथास्तिकायप्रदेशनिषदनद्वारं, तत्र च एयंसिणं भंते ! धम्मत्थिकाय अधम्मस्थिकाय आगासत्धिकार्यसि चकिया केई आसइत्तए वा चिहितए वा निसीइत्तए वा तुइहित्तए वा ?, नो इणढे समढे, अणंता पुण तत्थ जीवा ओगाढा, से केणतुणं भंते ||5|| एवं वुच एतंसि णं धम्मत्थि० जाव आगासस्थिकार्यसि णो चकिया केई आसइत्तए वा जाव ओगाढा !, गोयमा! से जहा नामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रापप्पसेणइजे जाव दुवारवयणाई पिहेइ दु.२तीसे कूडागारसालाए बहुमज्झदेसभाए जहन्नेर्ण एको वा दो वा तिन्नि वा उक्को-|| ॥६१५॥ सेणं पदीवसहस्सं पलीवेजा, से नूणं गोयमा ! ताओ पदीवलेस्साओ अन्नमन्नसंबद्धाओ अन्नमनपुट्ठाओ जाव अन्नमनघडताए चिट्ठति ?, हंता चिट्ठति, चक्किया णं गोयमा ! केई तासु पदीवलेस्सासु आसइत्तए दीप अनुक्रम [५८०] For P OW ~1235~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy