SearchBrowseAboutContactDonate
Page Preview
Page 1621
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या चेव जहा सत्तमगमए जाच से णं भंते ! उक्कोसकालहिती जाव तिरिक्खजोणिए जहन्नकाल द्वितीयरयण- | २४ शतके मज्ञप्तिः पभा जाव करेजा?, गोयमा!भवादेसेणं दो भव० कालादे जह• पुत्वकोडी दसहिं वाससहस्सेहिं अन्भहि | उद्देशः१ अभयदेवी-4 या उकोसेणवि पुषकोडी दसवाससहस्सेहिं अन्भहिया एवतियं जाव करेजा ८। उक्कोसकालद्वितीयपज्जत्त * असज्ञिपया वृत्तिः२ जाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालहितीएसु रयणजाव उववज्जित्तए से णं भंते ! केव सायन्तोत्पाद सू६९३ in૮૦૮ तिकालं जाव उववज्जेज्जा ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजहभागहितीएमु उक्कोसेणवि पलिओ-18 | वमस्स असंखेजहभागहितीएसु उपवजेजा, ते णं भंते। जीवा एगसमएणं सेसं जहा सत्तमगमए जाव सेल भंते ! उकोसकालद्वितीयपजत्तजापतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभाजावकरेजा, गोयमा!|* भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजहभागं पुवकोडीए अम्भहियं उक्कोसेणवि पलिओवमस्स असंखेजाभार्ग पुषकोडीए अभहियं एवतियं काल सेवेजा जाच गतिरागतिं करेजा ९। एवं एते ओहिया तिन्नि गमगा इजहन्नकालद्वितीएस तिनि गमगा जक्कोसकालद्वितीएम तिन्नि गमगा ९ सबे ते णव गमा भवंति (सूत्रं ६९३)॥ ॥८०८॥ | 'उववाए'त्यादि, एतच्च व्यक्तं, नवरं 'उववाय'त्ति नारकादयः कुत उत्पद्यन्ते ? इत्येवमुपपातो वाच्यः 'परीमाणं'ति ये है नारकादिषुत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं 'संघयण'ति तेषामेव नारकादिषुत्पिस्सूनां संहननं | वाच्यम् 'उच्चत्तंति नारकादियायिनामवगाहनाप्रमाणे वाच्यम्, एवं संस्थानाद्यध्यवसेयम् 'अणुबंधो'त्ति विवक्षितपर्याये-13 दीप अनुक्रम [८३५-८३८] असंज्ञी-पर्यंत: उत्पत्ति: ~ 1620~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy