________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
१२ शतके
प्रत सूत्रांक [४४९-४५०
मेवर्णादि कर्मतो वि
भक्ति सू
४५१-४५२
व्याख्या- दिव्याणि प्रतीत्योक्तं, यदाह परमाणुद्रव्यमाश्रित्य-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस प्रज्ञप्तिः
| वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥” इति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, मभयदेवीया वृत्तिः२
तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवपणे'त्यादि च धर्मास्तिकाया
दिद्रव्याण्याश्रित्योकं, द्रव्याश्रितत्वात्मदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च प्रदेशा-द्रव्यस्य निविभागा अंशाः ॥५७४॥
| पर्यवास्तु धर्माः, ते चैवंकरणादेवं वाच्याः-'सषपएसा णं भंते ! कइवण्णा ? पुच्छा, गोयमा ! अस्थेगइया | सवपएसा पंचवना जाव अट्ठफासा'इत्यादि । एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्य- वत्पश्चवर्णादयः, अमूर्तद्रव्याणां चामू-द्रव्यवदवर्णादय इति । अतीताद्धादित्रयं चामूर्तत्वादवर्णादिकम् ॥ वर्णाद्यधिकारादेवेदवाह
जीवे णे भंते ! गम्भ वक्कममाणे कतिवन्न कतिगंध कतिरसं कतिफासं परिणामं परिणमइ ?, गोयमा ! पंचवन्नं पंचरसं दुगंध अट्ठफासं परिणाम परिणमइ ॥ (सून ४५१) कम्मओ णं भंते ! जीवे नो अकम्मओ विभत्तिभावं परिणमह कम्मओ णं जए नो अकम्मओ विभत्तिभावं परिणमइ, हंता गोपमा
कम्मओ णं तं चेव जाव परिणमइ नो अकम्मओ विभतिभावं परिणमह, सेवं भंते । सेवं भंतेत्ति || ४(सूत्र ४५२)॥१२-५।।
दीप
॥५७४॥
अनुक्रम [५४२-५४३]
~1153~