SearchBrowseAboutContactDonate
Page Preview
Page 1730
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: FACREA5% प्रत सूत्रांक [७२७] जुम्मपएसोगाढा नो कलियोगपएसोगाढावि, तसा णं भंते ! संठाणा किं कडजुम्मा पुच्छा, गोयमा! ओघादे० करजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मनो कलियोगपएसोगाढाथि विहाणादे० कजुम्मपएसोगा० तेयोगप० नो दावरजुम्मपएसोगानो कलियोगपएसोगाढा । चउरंसा जहा वहा । आयया णं भंते ! संठाणा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलिओगपएसोगाढा विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगपएसो गाढावि ॥ परिमंडले णं भंते ! संठाणे किं कडजुम्मसमयठितीए तेयोगसमयठितीए दावरजुम्मसमयट्टिनातीए कलिओगसमयठितीए ?, गोयमा । सिय कडजुम्मसमयठितीए जाव सिप कलिओगसमयठितीए एवं जाव आयते । परिमंडला णं भंते ! संठाणा किं कडजुम्मसमयठितीया पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयद्वितीया जाव सिय कलियोगसमयहितीया, विहाणादेसेणं कडजुम्मसमयठितीयावि जाव कलियोगसमयठितीयावि, एवं जाव आयता । परिमंडले णं भंते ! संठाणे कालचन्नपजवेहि किं कडजुम्मे जाव सिय कलियोगे?, गोयमा ! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवहिं। एवं पंचहिं चन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव लुक्खफासपज्जवेहिं ।। (सूत्र ७२७) 'परिमंडले'त्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यं, न हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथक्त्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि दीप अनुक्रम [८७३] ~ 1729~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy