SearchBrowseAboutContactDonate
Page Preview
Page 1472
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत S सूत्रांक [६१६] गाथा: होइ । जो जं अपत्तपुर्व पावइ सो तेण पढमो उ ॥१॥" इति [ यो येन प्राप्तपूर्वो भावः स तस्थाप्रथमो भवति । यो| || यमप्रासपूर्व पामोति स तस्य प्रथमः ॥ १ ॥] 'एवं नेरइए 'त्ति नारकोऽप्यप्रथमः अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति । 'सिद्धेणं भंते' इत्यादौ 'पढमें त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति ॥ आहारकद्वारे-'आहारए ण'मित्यादि, आहारकत्वेन नो प्रथमः अनादिभवेऽनन्तशः प्राप्तRI पूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन न पृच्छयते, अनाहारकत्वात्तस्येति । 'अणाहारए ण'& मित्यादौ, 'सिय पढमें त्ति स्यादिति-कश्चिज्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिच्चाप्रथमो यथा संसारी, संसा| रिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति । 'एकेके पुच्छा भाणिय'त्ति यत्र किल पृच्छावाक्यमलिखितं तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः। भव्यद्वारे-भवसिद्धीए'इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च है यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यथैः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एव मभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिए णं' इह च जीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात् , तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम् ।। सन्निद्वारे'सन्नी णमित्यादि, सञ्जी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सन्ज्ञित्वलाभात्, 'विगलिंदियवजं जाववेमाणिए'त्ति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वा शेषा नारकादिवैमानिकान्ताः सन्जिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसळ्यपि नवरं 'जाव वाणमंतर'त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया घाच्यानि, तेषु हि दीप अनुक्रम [७२१-७२६] EARSALARY ~1471~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy