SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [३९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९६]] || क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा 'पंथेत्ति मार्गे 'अवयक्खमाणस्स'त्ति अवका इक्षतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यं, 'नो ईरियावहिया किरिया कजई-4 त्ति न केवलयोगप्रत्यया कर्मबन्धक्रिया भवति सकषायत्वात्तस्येति । 'जस्स णं कोहमाणमायालोभा' इह एवं जहे त्याद्यतिदेशादिदं दृश्य-वोच्छिन्ना भवंति तस्स गं इरियाबहिया किरिया कज्जइ, जस्स गं कोहमाणमायालोभा अवोच्छिन्ना भवंति तस्स णं संपराइया किरिया कजइ, अहासुतं रीयं रीयमाणस्स ईरियाबहिया किरिया कजइ, उस्सुत्तं । रीयं रीयमाणस्स संपराइया किरिया कजईत्ति व्याख्या चास्य प्राग्वदिति । 'से गं उस्सुत्तमेव'त्ति स पुनरुत्सूत्रमेवा8 गमातिक्रमणत एव 'रीपइति गच्छति । 'संवुडस्सेत्याधुक्तविपर्ययसूत्रं, तत्र च 'अवीईत्ति 'अवी चिमतः' अकषाय| सम्बन्धवतः 'अविविच्य' वा अपृथग्भूय यथाऽऽख्यातसंयमात् , अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः अविकृति वा यथा भवतीति ॥ अनन्तरं क्रियोक्का, क्रियावतां च प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह| कइविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पण्णत्ता, तंजहा-सीया उसिणा सीतो-14 ४ सिणा, एवं जोणीपयं निरवसेसं भाणियचं ॥ (मूत्रं३९७) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा! दितिविहा वेषणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसं भाणियवं जाव नेरइयाणं भंते ! किं दुक्खं वेदणं वेदेति सुहं वेयणं वेयंति अदुक्खममुहं वेयणं वेयंति, गोयमा। दुक्खंपि ४ वेपणं वेयंति मुहपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति ।। (सूत्र ३९८) दीप LOPORONॐॐ0-5656456 अनुक्रम [४७७] ~996~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy