SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९७-३९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३९७-३९८] दीप व्याख्या- 'कतिविहाणमित्यादि,तत्र च 'जोणि'त्ति 'यु मिश्रणे' इतिवचनाद् युवन्ति-तैजसकार्मणशरीरवन्त औदारिकादिशरी- १० शतके करयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनिः, सा च त्रिविधा शीतादिभेदात् , तत्र 'सीय'त्ति शीतस्पर्शाउद्देशा२ अभयदेवी-8'उसिण'त्ति उष्णस्पर्शा 'सीओसिण'त्ति द्विस्वभावा एवं जोणीपयं निरवसेसं भाणिय'ति योनिपदं च प्रज्ञापनायां * योनि या वृत्तिः२ नवमं पदं, तच्चेदं-नेरइयार्ण भंते । किं सीया जोणी उसिणा जोणी सीओसिणा जोणी?, गोयमा! सीयावि जोणी उसिणावि | वेदनाश सू ३९७ ॥४९६॥ ॥जोणी नो सीमोसिणा जोणी'त्यादि, अयमर्थः-'सीयावि जोणि'त्ति आद्यासु तिमषु नरकपृथिवीषु चतुर्थ्यां च केषु ३९८ | चिारकावासेषु नारकाणां यदुपपातक्षेत्र तच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनिः,'उसिणावि जोणि'ति शेषासु || | पृथिवीषु चतुर्थपृथिवीनरकावासेषु च केषुचिन्नारकाणां यदुपपातक्षेत्रं तदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनिः, |'नो सीओसिणा जोणि'त्ति न मध्यमस्वभावा योनिस्तथास्वभावत्वात , शीतादियोनिप्रकरणार्थसञ्चहस्तु प्रायेणैवं-"सीओ-1 ६ सिणजोणीया सबे देवा य गम्भवती । उसिणा य तेउकाए दुह निरए तिविह सेसेसु ॥॥" 'गम्भवति'त्ति गम्भों त्पत्तिकाः, [शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्पत्तिकाः उष्णा च तेजाकाये द्विधा नरके त्रिविधा शेषेषु ॥१॥] तथा-कतिविहाणं भंसे ! नोणी पन्नत्ता, गोयमा तिविहा जोणी पन्नचा, तंजहा-सञ्चित्ता अचित्ता मीसिया इत्यादि, ४ सच्चित्तादियोनिप्रकरणार्थसनहस्तु प्रायेणैवम्-"अञ्चित्ता खलु जोणी नेरइयाण तहेव देवाणं । मीसा य गम्भवासे तिबिहा| 8 पुण होइ सेसेसु ॥२॥"[अचित्ता खलु योनि रकाणां तथैव देवानां । मिश्रा च गर्भवासे त्रिविधा पुनर्भवति शेपेषु ॥४९॥ P॥१॥] सत्यप्यकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्र तक्ष केनचिजीवेन परिगृहीतमित्यचिचा CRO अनुक्रम [४७८-४७९] % 4% ~997~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy