________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९७-३९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक [३९७-३९८]
दीप
व्याख्या- 'कतिविहाणमित्यादि,तत्र च 'जोणि'त्ति 'यु मिश्रणे' इतिवचनाद् युवन्ति-तैजसकार्मणशरीरवन्त औदारिकादिशरी- १० शतके
करयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनिः, सा च त्रिविधा शीतादिभेदात् , तत्र 'सीय'त्ति शीतस्पर्शाउद्देशा२ अभयदेवी-8'उसिण'त्ति उष्णस्पर्शा 'सीओसिण'त्ति द्विस्वभावा एवं जोणीपयं निरवसेसं भाणिय'ति योनिपदं च प्रज्ञापनायां *
योनि या वृत्तिः२ नवमं पदं, तच्चेदं-नेरइयार्ण भंते । किं सीया जोणी उसिणा जोणी सीओसिणा जोणी?, गोयमा! सीयावि जोणी उसिणावि |
वेदनाश
सू ३९७ ॥४९६॥ ॥जोणी नो सीमोसिणा जोणी'त्यादि, अयमर्थः-'सीयावि जोणि'त्ति आद्यासु तिमषु नरकपृथिवीषु चतुर्थ्यां च केषु
३९८ | चिारकावासेषु नारकाणां यदुपपातक्षेत्र तच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनिः,'उसिणावि जोणि'ति शेषासु || | पृथिवीषु चतुर्थपृथिवीनरकावासेषु च केषुचिन्नारकाणां यदुपपातक्षेत्रं तदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनिः, |'नो सीओसिणा जोणि'त्ति न मध्यमस्वभावा योनिस्तथास्वभावत्वात , शीतादियोनिप्रकरणार्थसञ्चहस्तु प्रायेणैवं-"सीओ-1 ६ सिणजोणीया सबे देवा य गम्भवती । उसिणा य तेउकाए दुह निरए तिविह सेसेसु ॥॥" 'गम्भवति'त्ति गम्भों
त्पत्तिकाः, [शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्पत्तिकाः उष्णा च तेजाकाये द्विधा नरके त्रिविधा शेषेषु ॥१॥]
तथा-कतिविहाणं भंसे ! नोणी पन्नत्ता, गोयमा तिविहा जोणी पन्नचा, तंजहा-सञ्चित्ता अचित्ता मीसिया इत्यादि, ४ सच्चित्तादियोनिप्रकरणार्थसनहस्तु प्रायेणैवम्-"अञ्चित्ता खलु जोणी नेरइयाण तहेव देवाणं । मीसा य गम्भवासे तिबिहा| 8 पुण होइ सेसेसु ॥२॥"[अचित्ता खलु योनि रकाणां तथैव देवानां । मिश्रा च गर्भवासे त्रिविधा पुनर्भवति शेपेषु ॥४९॥ P॥१॥] सत्यप्यकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्र तक्ष केनचिजीवेन परिगृहीतमित्यचिचा
CRO
अनुक्रम [४७८-४७९]
%
4%
~997~