SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] दीप अनुक्रम [३६०] व्याख्या-कायलानालामा || व्यङ्गं-सलाञ्छनं वलिभिर्विकृतं च बीभत्स भेषणं-भयजनकं मुखं येषां ते तथा कच्छू कसराभिभूया'कच्छू:-पामणा(मा) ७ शतके प्रज्ञप्तिः तया कशरैश्च-खशरैरभिभूता-व्याप्ता ये ते तथा, अत एव 'स्वरतिक्खनखकंडुइयविक्खयतणु'त्ति खरतीक्ष्णनखाना उद्देशः ६ अभयदेवी-Pil कण्डूयितेन विकृता-कृतत्रणा तनुः-शरीरं येषां ते तथा, 'दहुकिडिभसिंझफुडियफरुसच्छवि'त्ति ददुकिडिमसि-18 पष्ठारकवया वृत्तिः१ध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः-शरीरत्वग् येषां ते तथा, अत एव 'चित्तलंगति कर्बुरावयवाः, नसू२८८ ॥३०८॥ 'टोलेत्यादि, टोलगतय:-उष्ट्रादिसमप्रचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषमाणि इस्वदीर्घत्वादिना सन्धि| रूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः उत्कुटुकानि-पथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्का नीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अधवो कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजन विशेषरहिता ये ते तथा, दुर्बला-बलहीनाः कुसंहननाः-सेवार्तसंहननाः कुप्रमाणा:-प्रमाणहीनाः कुसंस्थिता:-दुःसं-IN स्थानाः, तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूव'त्ति कुरूपाः 'कुट्टाणासणकुसेजकुभोइणो'त्ति ४ कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणों'त्ति अशुचयः खानब्रह्मचर्यादिवर्जितत्वात् , अश्रुतयो वा शास्त्रवर्जिताः, 'खलंतविझलगइ'त्ति खलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकन्याधिरोगपीडितत्वात् Pi'विगयचेट्टानढतेय'ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतेनोष्णेन खरपरुषवातेन च 'विज्ञडिय'त्ति || ॥३०८॥ मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुंडिय'त्ति उडूलितं चाॉ२ येषां ते तथा &ा असुहदुक्ख भागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं ति बाहुल्येन 'धम्मसपण'त्ति धर्मश्रद्धाऽवसन्ना wirelunurary.org दुषम-सुषम: आरकस्य वर्णनं ~621~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy