SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] नियविसालपवलदंताण कंचणकोसीपविदंतोपत्तोहियाण अहसयं गवकलहाणं पुरखो अहाणपबीए संपद्वियं, तयाणवरं । चणं सच्छसाणं सझवाणं सघंटाणं सपडामाषं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खिता सनन्दियोसम || हेमवयवित्ततिणिसकणगनिज्जुसदारुगाणं सुसंविद्धचकमंडलधुराणं काछायससुकयनेमिजतकम्मा आइसपरतुरमसुसंप-11 उत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसवक्त्तीसतोणपरिमंदिवाणं सकंकडवडेंसगाणं सथावसरपहरणावरणभरियजुद्धसजाणं अहसयं रहाणं पुरओ अहाणुपुबीए संपद्वियं, तथाणंतरं च णं असिसत्तिकोततोमरसूललाष्टभिहिमालधा-1 बाणसजं पायत्ताणीयं पुरओ अहाणुपुषीए संपडियं, सयातरं च बहवे राईसरतलबरकोर्दुषियमाईबियइम्भसेहिसे-14 णावइसत्थवाहपभिइओ अप्पेगइया हयगया अपेगइया मयगया अप्पेगइया रहगया पुरओ अहाणुपुषीए संपढ़िय'ति तत्र हैच'वरमल्लिहाणार्णति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरः केशकलापो येषां ते वरमास्थाधानास्तेषाम् , इकारःप्राकृत प्रभवो 'वालिहाण' मित्यादाविवेति, अथवा वरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवद् घ्राणं-नासिका येषां ते तथा # | तेषां, कचित् 'तरमल्लिहायणाणति रश्यते तत्र च तरो-वेगो वलं, तथा 'मल मल्ल धारणे' ततश्च तरोमल्ली-तरोधारको वेगादिधारको हायनः-संवत्सरोवर्सते येषां ते तरोमल्लिहायनाः-पौवनवन्त इत्यर्थः अतस्तेषां वरतुरगाणामितियोगः 'वरम ल्लिभासणाण'ति कचिदृश्यते, तत्र तु प्रधानमास्यवतामत एष दीप्तिमतां चेत्यर्थः 'चंचुचियललियपुलियविकमविला॥४ सियगईण'ति 'युधिय'ति प्राकृतत्वेन चरित-कुटिलगमनम्, अथवा त्रशुः शुकवस्तद्वदकतया उचितम्-उधता-1 & करणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चनुचितं तच्च ललितं क्रीडितं पुलितं च-गतिविशेषः प्रसिद्ध एव विक्र दीप अनुक्रम [४६५] जमाली-चरित्रं ~964~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy