SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] व्याख्या- आकाशतलमनुलिखन्तीवानुलिखन्ती अत्युचतयेति 'जहा उघवाइए'त्ति अनेन यत्सूचितं तदिदं-सयाणतरं पण वेरु- ९ शतके प्रज्ञप्तिःला लियभिसंतविमलदंड भिसंतत्ति दीप्यमानं 'पलंघकोरंटमल्लदामोवसोहियं चंदमंडलनिभं समूसियं विमलमायर उद्देशः ३३ अभयदेवी- Iपवर सीहासणं च मणिरयणपायपीढं' 'सपाउयाजुमसमाउत्त' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपा- दीक्षायै अया वृत्ति यत्तपरिक्खितं' बहवो ये विरा:-प्रतिकर्म प्रभोः पृच्छाकारिणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाक्षेति नुमतिः ॥४७॥18 समासः पादातं च-पत्तिसमूहः बहुकिकरादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओ अहाणुपुषीए संपडियं, तयाणंसरं च णं यह लट्ठि 8 सू३८५ ग्गाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फल गग्गाहा पीढयग्गाहा वीणग्गाहा कूषयग्माहा' कुसपः तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो-द्रम्मादिभाजनं ताम्बूलार्थ पूगफलादिभाजनं वा 'पुरओ अहाणुपुषीए ४ संपडिया, तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो-शिखाधारिणः जटिणो-जटाधराः पिच्छिणो-मयूरादिपि चाहिनः हासकराये हसन्ति डमरकरा-विड्वरकारिणः दवकरा:-परिहासकारिणः चाटुकरा:-प्रियवादिनः कंदप्पियाPकामप्रधानकेलिकारिणः कुकुझ्या-भाण्डाः भाण्डप्राया वा 'वार्यता मायंता य नचंता य हासता य भासंता य सासिंसा | | शिक्षयम्तः 'साविता य' इदं चेदं भविष्यतीत्येवंभूतवांसि श्रावयन्तः 'रक्संता व अन्यायं रक्षन्तः 'आलोकंच करे ॥४७९॥ & माणे'त्यादि तु लिखितमेवास्ति इति, एतच वाचनान्तरे प्रायः साक्षादृश्यत एव, तथेदमपरं तत्रैवाधिकं-'तयाणंतरं च गं माजचाणं वरमलिहाणाणं चंचुच्चियललियपुलयविकमविलासियगईणं हरिमेलामलमलियच्छाणं धासगअमिलाणघमरग-1 उपरिमंडियकडीणं अहसयं बरतुरगाणं पुरओ अहाशुपुषीए संपहिवं, तवाणंतरं पण सिं दंताण इखि मत्ताण इंसि | दीप अनुक्रम [४६५] AREauratonintennational जमाली-चरित्रं ~963~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy