SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५०]] दीप अनुक्रम [१७८] व्याख्या पारियावणिया पाणाइवायकिरिया । काइया गं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! विहार शतके प्रज्ञप्तिः पणता, तंजहा-अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य। अहिगरणिया णं भंते! किरिया कतिविहा उद्देशः३ अभयदेवी- पण्णता ?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-संजोयणाहिगरणकिरिया य निब्वत्तणाहिगरणकिरिया मण्डितपुत्र या वृत्तिः य। पाओसिया णं भंते ! किरिया कतिविहा पण्णता?, मंडियपुत्ता ! दुविहा पण्णता, तंजहा-जीवपाओ॥१८॥ |सिया य अजीवपादोसिया य । पारियावणिया णं मंते ! किरिया कइविहा पण्णत्ता, मंडियपुत्ता ! दुविहा सुसू १५० * पण्णत्ता, तंजहा-सहत्यपारियावणिया य परहत्यपारियावणिया य । पाणाइवायकिरिया णं भंते ! पुच्छा, पाणाइवायकिरिया कइविहा पण्णता, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहत्यपा० परहत्यपा० किरिया य॥ (सूत्रं १५०)। | तेणं कालेण'मित्यादि तत्र 'पंच किरियाओं'त्ति करणं क्रिया कर्मबन्धनिवन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति कायः-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी, 'अहिगरणिय'त्ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-अनु-18 छानविशेषः बाह्यं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी २, 'पाउसिय'ति प्रदेषो-मत्सरस्तत्र & भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी ३, 'पारितावणिय'त्ति परितापनं परितापः-पीडाकरणं तत्र भवा तेन वा ॥१८॥ निवृत्ता तदेव वा पारितापनिकी ४, पाणातिवायकिरियत्ति प्राणातिपातः-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा ४ क्रिया प्राणातिपातक्रिया ५ । 'अणुवरयकायकिरिया यत्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया RSSROCOCCC मंडितपुत्रस्य प्रश्न: ~367~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy