SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४९ ] दीप अनुक्रम [१७७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ १४९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पाउञ्भवामो पासामो ताव सकस्स देविंदस्स देवरन्नो दिव्यं देविहिं जाव अभिसमन्नागयं पासतु ताव अम्ह विसक्के देविंदे देवराया दिव्वं देविडिं जाव अभिसमण्णागयं, तं जाणामो ताव सकस्स देविंदस्स देवरन्नो दिव्वं | देविहिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि सके देविंदे देवराया दिवं देविद्धिं जाव अभिसमण्णागयं, एवं खलु गोयमा ! असुरकुमारा देवा उद्धं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति ॥ ( सूत्रं १४९ ) चमरो समत्तो ॥ ३-२ ॥ 'किं पत्तियण्ण' मित्यादि, तत्र 'किंपत्तियं'ति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् 'अरुणोचवण्णाणं'ति उत्पन्नमात्राणां 'चरिमभवत्थाण व'त्ति भवचरमभागस्थानां ? च्यवनावसर इत्यर्थः ॥ इति तृतीयशते द्वितीयश्चमराख्यः ।। ३२ । अत्र तृतीय शतके द्वितीय-उद्देशकः समाप्तः अथ तृतीय शतके तृतीय- उद्देशक: आरभ्यते मंडितपुत्रस्य प्रश्न ড द्वितीयोदेशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोदेशकः, स च - तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं जाब अंतेवासी मंडियपुते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी कति णं भंते । किरियाओ पण्णत्ताओ ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजहा-काइया अहिगरणिया पाउसिया For Parts Only ~366~ www.landbrary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy