________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४८]
दीप अनुक्रम [१७६]
व्याख्या
भूए तामेष दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिंदेण असुररन्ना सा दिव्या देविट्ठी लद्धा पत्ता || ३ शतके प्रज्ञप्तिः |
द जाव अभिसमन्नागया, ठिती सागरोवम, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ (सूत्रं १४८) अभयदेवी-XT
| उद्देशः२ यावति 'ओहयमणसंकप्पे'त्ति उपहतो-ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसा-IN प्रमोदात्
गरमणुपबिहे'त्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करत लपलहस्थमुहे'त्ति करतले | ॥१८॥ टीपर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुपभावेणं ति यस्य प्रभावेण इहागतोऽस्मि-भवा
सू०१४८ मीति योगः, किंभूतः सन्नित्याह-'अकि 'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अवाधितो निर्वेदनमित्यर्थः, एतदेव ।
|| असुराणमूकथमित्याह-'अन्वहिए'त्ति अव्यथितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह
दिवंगतिहतुः
सू१४९ 'अपरिताविए'त्ति, इहमागए त्यादि विवक्षया पूर्ववव्याख्येयं, इहेव अज्जेत्यादि, इहैव स्थाने अद्य' अस्मिन्नहनि उपसंपद्य |प्रशान्तीभूत्वा विहरामीति । पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुतः, अथ तत्रैव हेत्वन्तराभिधानायाह
किं पत्तिए णं भंते ! असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! तेसिणं देवाणं | [अहुणोववनगाण वा चरिमभवत्थाण वा इमेपारूचे अज्झथिए जाव समुप्पजइ-अहो णं अम्हेहि दिव्या द्र देविही लद्धा पसा जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिन्वादेविड्डी जाव अभिसमन्नागया तारि-INI|१८|| सियाणं सफेणं देविदेणं देवरना दिव्या दिविही जाव अभिसमन्नागया जारिसिया णं सकेणं देविदेणं देवरना जाव: अभिसमनागया तारिसियाणं अम्हेहिचि जाव अभिसमन्नागयातं गच्छामोणं सकस्स देविंदस्स देवरको अंतियंट
AREauratonintentiational
| चमरोत्पात-वर्णनं
~365~